SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org साहसमाह । Acharya Shri Kailassagarsuri Gyanmandir — तथा हि विषाक्ता लौहमयी शलाका कच्छपिका शृङ्गाटिका प्रच्छन्नं शूलगर्भं गर्त्तम् विषाक्तं सर्पिः पयो बेत्यादिप्राणापहारव्याप्तम् । अव्याप्तावपि प्रयोक्तुः परजिघांसां गमयति । अत एव यत्र प्रयुक्तैरेतैः परस्य प्राणवधस्तत्र प्रयोक्तुरपि शारौरो मारणरूपो दण्डः । यच तु पौडातिशयमाचं तचाङ्गछेद इति विकल्पो घटते । एवञ्च सर्पादेः प्राणहरत्वेऽपि तत्प्रक्षेप्तर्जिघांसावगमेऽपि यत्र प्रक्षिप्तस्य तस्यापसरणात् पौडाभावस्तत्र याज्ञवल्क्योक्तो दण्ड इति द्रष्टव्यम् । अथ मार्गाद्युपघाते मनुः - समुत्सृजेद्राजमार्गे यस्त्वमेध्यमलादिकम् । स द्दौ कार्षापणौ दण्ड्योऽमेध्यञ्चाशु शोधयेत् ॥ राजमार्गः कात्यायनेनोक्तः, - २६७ सर्व्वे जानपदा येन प्रयान्ति सचतुष्पदाः । अनिषिद्धा यथाकामं राजमार्गः स उच्यते ॥ अमेध्यं पुरौषमिति मनुटौका । अनापदि श्रार्त्त्यभावे । अस्यापवादमाह, आपत्कृते यथा वृद्धो गर्भिणौ बाल एव वा । परिभाषणमर्हन्ति तच शोध्यमिति स्थितिः ॥ परिभाषणं मा पुनः कृत्यमिति वाग्दमम् । विष्णुः,— पथ्युद्यान उदकसमौपे अशुच्युत्करादित्यागे पणशतम् । तच्चापास्येत | For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy