SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २६८ www.kobatirth.org दण्ड़विवेकः । कुल्लूकभट्टस्तु चत्वारः सुवर्णाः प्रत्येकं चतुःसुवर्णपरि wwwwta मिताः षसिष्का' राजतं शतमानमिति स्वतन्त्रमेव दण्डमाह । Acharya Shri Kailassagarsuri Gyanmandir समयक्रियामभिधाय कात्यायनः, - पालनौया समस्तैस्तु यः समर्थो विसम्बदेत् । सर्व्वस्वहरणं दण्डस्तस्य निव्र्व्वासनं पुरात् ॥ तत्र भेदमुपेक्षां वा यः कश्चित् कुरुते नरः । चतुःसुवर्णाः षणिष्कास्तस्य दण्डो विधीयते ॥ भेदः समूहिनामेव — पृथग्गणांश्च ये भिन्द्युस्ते विनेया विशेषतः । इति नारदसंवादात् । अनयोर्द्रव्ययोर्द्विरुक्तदण्डश्रवणादिव्यवस्था विवादपद १ क धानुष्काः । निर्णये समुन्नेया । याज्ञवल्क्यः, गणद्रव्यं हरेद्यस्तु संविदं लङ्घयेत्तु यः । सर्व्वस्वहरणं कृत्वा तं राष्ट्राद्दिप्रवासयेत् ॥ गणद्रव्यं ग्रामादिसमूहसाधारणद्रव्यम् । कात्यायनः, - अरुन्तुदः स्वचकश्च भेदकृत् साहसौ तथा । श्रेणौपूगन्टपदेष्टा' क्षिप्रं निव्वास्यते पुरात् ॥ अरुन्तुदो मर्म्मस्पृक्, स्वचकः पिशुनविशेषः । २ क्वचित् पाठः -- द्विष्टः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy