SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ➖➖➖➖➖➖➖➖➖➖ प्रकीर्णदण्डः । पाषण्डास्त्रयौवाह्याः, पूगोऽच वणिगादिसमूहः, नानाजातौयानियतसमूहा इत्यन्ये, व्रात आयुधौयसमूहः, आदिपदेन संघादिसङ्ग्रहः, तचाईतसौगतादिसमूहः सङ्घः, चाण्डालादिसमूहो गुल्मः, अनुक्तसमुदायो वर्गः समयः स्थितिः सा च पारिभाषिकैर्धर्व्यवहारः । तत्र ग्रामनगरातिक्रमे बृहस्पतिः - सर्व्वकार्ये प्रवौणाश्च कर्त्तव्यास्तु महत्तमाः । दौ चयः पञ्च वा कार्य्याः समूहहितवादिनः । कर्त्तव्यं वचनं तेषां ग्रामश्रेणौगणादिभिः ॥ याज्ञवल्क्यः, यस्तच विपरीतः स्यात्स दाप्यः प्रथमं दमम् । www.kobatirth.org ------ Acharya Shri Kailassagarsuri Gyanmandir कात्यायनः, युक्तियुक्तञ्च यो हन्याद्दन्धुर्योऽनवकाशदः । अयुक्तश्चैव यो ब्रूयात् प्राप्नुयात् पूर्व्वसाहसम् ॥ ब्रूयात् कार्य्यचिन्तकेषु । । मनुः, यो ग्रामदेशसङ्घानां कृत्वा सत्येन संविदम् । विसंवदेन्नरो लोभात्तं राष्ट्रादिप्रवासयेत् ॥ निगृह्य दापयेदेनं समयव्यभिचारिणम् । चतुःसुवर्णान् षणिष्कान् शतमानञ्च राजतम् ॥ , नि धर्षयित्वा चतुःसुवर्णानिति चत्वारः सुवर्णाः परिमाणं येषां ते तथा एतच्च निष्कविशेषणं परिभाषाप्रकरणोक्त-निष्कान्तरव्यावृत्त्यर्थमिति रत्नाकरः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy