SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्डपारुष्यदण्डः। २३५ तस्यापहर्ताततायौ। राजगामि च पैशुनं यदभिधाने. ऽवश्यं प्राणत्यागो भवति तद् द्रष्टव्यम् । तेजोनश्चात्र यो मद्यदानेन ब्राह्म तेजो हन्ति सोऽभिप्रेतः । यत्र कुतश्चिन्निमित्तादात्मनो वधनिश्चयो न भवति तत्र शस्त्रपाणेरायुधोद्यमनेऽपि नाततायित्वम् । अत एव भविष्यपुराणे,हत्वा तु प्रहरन्तं वै ब्राह्मणं वेदपारगम् । कामतोऽपि चरेद्दौर द्वादशाब्दाख्यमुत्तमम् ॥ इति प्रायश्चित्तमुक्तम्। प्रहारो ह्यत्र न वधोऽपदार्थत्वात् किन्वभिघातमाचं चक्षुराद्यवयवानां प्रकर्षेण हरणं वा। सर्वचैव चात्रोद्यतासिपदादिसमभिव्याहारात् प्रवृत्तक्रिय एवाततायौ नत्वतौतक्रियो भाविक्रियो वेति सिद्धान्तमाहुः । युक्तञ्चैतत् वृत्तवर्तिष्यमाणक्रिययो राजसकाशादप्यनुशासनसम्भवे स्वयं शस्त्रधारणानुपपत्तेः परीक्षार्थमपि न शस्त्रमाददौ तेति निषेधात् । अब केचित् प्रहारस्थले यथा तथास्तु दारापहारादौ निवृत्तक्रियोऽप्याततायौत्यु पेयं कैमुतिकन्यायात् । अपहारादेः सम्भावनापेक्षया निश्चयस्य बलवत्त्वादतस्तचाप्यपहादेवंधे न दण्डो न वा प्रायश्चित्तमिति । तच्चिन्त्यम् । नह्यपराधाधिक्यमाततायिनो वधाभ्यनुज्ञा १ घ हन्ता । २ घ उपाददौत। For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy