________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डपारुष्यदण्डः।
२३५ तस्यापहर्ताततायौ। राजगामि च पैशुनं यदभिधाने. ऽवश्यं प्राणत्यागो भवति तद् द्रष्टव्यम् । तेजोनश्चात्र यो मद्यदानेन ब्राह्म तेजो हन्ति सोऽभिप्रेतः ।
यत्र कुतश्चिन्निमित्तादात्मनो वधनिश्चयो न भवति तत्र शस्त्रपाणेरायुधोद्यमनेऽपि नाततायित्वम् । अत एव भविष्यपुराणे,हत्वा तु प्रहरन्तं वै ब्राह्मणं वेदपारगम् । कामतोऽपि चरेद्दौर द्वादशाब्दाख्यमुत्तमम् ॥ इति प्रायश्चित्तमुक्तम्।
प्रहारो ह्यत्र न वधोऽपदार्थत्वात् किन्वभिघातमाचं चक्षुराद्यवयवानां प्रकर्षेण हरणं वा। सर्वचैव चात्रोद्यतासिपदादिसमभिव्याहारात् प्रवृत्तक्रिय एवाततायौ नत्वतौतक्रियो भाविक्रियो वेति सिद्धान्तमाहुः ।
युक्तञ्चैतत् वृत्तवर्तिष्यमाणक्रिययो राजसकाशादप्यनुशासनसम्भवे स्वयं शस्त्रधारणानुपपत्तेः परीक्षार्थमपि न शस्त्रमाददौ तेति निषेधात् । अब केचित्
प्रहारस्थले यथा तथास्तु दारापहारादौ निवृत्तक्रियोऽप्याततायौत्यु पेयं कैमुतिकन्यायात् । अपहारादेः सम्भावनापेक्षया निश्चयस्य बलवत्त्वादतस्तचाप्यपहादेवंधे न दण्डो न वा प्रायश्चित्तमिति । तच्चिन्त्यम् । नह्यपराधाधिक्यमाततायिनो वधाभ्यनुज्ञा
१ घ हन्ता ।
२ घ उपाददौत।
For Private And Personal Use Only