SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org दण्डपारुय्यद गडः । ― Acharya Shri Kailassagarsuri Gyanmandir कात्यायनः, त्रिपणो द्वादशपणो घाते तु मृगपक्षिणाम् । सर्प मार्जार- नकुल-श्व-शूकरवधे नृणाम् ॥ चिपणः, उत्कृष्ट अचात्यन्तापकृष्टमृगपक्षिघातेषु तद्वातकेषु दादशपणः । विष्णुक्तस्तु पञ्चाशत्पणोऽत्यन्तोतकृष्टमृगपक्षिवधविषयो वक्ष्यमाणमनुवचनात् । PATOPAT पुत्रादौन् पारुष्याय प्रेरयत एव पिचादेरपराधो नत्वन्यथेत्यादिकमपौदानीमेवा लोचनीयम् । तत्र नारदः, yasues न पिता श्ववान् शुनि न दण्डभाक् । न मर्कटे च तत्खामौ तेनैव प्रहितो न चेत् ॥ याज्ञवल्क्यः, 'शक्तो ह्यमोचयन् स्वामी दंष्ट्रिणां शृङ्गिणां तथा । प्रथमं साहसं दण्ड्यो विक्रुष्टे द्विगुणन्तथा ॥ २२३ विकुष्टे – स्वौयं शृङ्गिणमपसारयेत्य सक्कदाक्रोशकृते । - अत्र याज्ञवल्क्य एव, - चतुष्पदलतो दोषो नापैहौति प्रभाषतः । काष्ठलेोष्ट्रेषु पाषाण बाहुयोग्या कृतस्तथा ॥ वा १ क्वचित्पाठः शक्तोऽप्यमोचयन् । २ मूले युग्मकृतस्तथा । नयतस्तथा चतुष्पदमश्वगवादिकमारुह्यान्यथा काष्ठादिना न्यायसाम्यात् । अन्यस्य द्रव्यैर्योग्यमभ्यासं कुव्र्वतः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy