SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org | Acharya Shri Kailassagarsuri Gyanmandir प्रकोपहारिदण्डः । १७५ पुमांसं दाहयेत् पापं शयने तप्त आयसे।। अस्या दद्युश्च' काष्ठानि तत्र दह्येत पापकृत् ॥ लवयेत् स्वपतिमवज्ञाय पुरुषान्तरं गच्छेत् । ज्ञातौति स्त्रीगुणेन सौन्दर्यादिना दीप्तिकतेत्यर्थः। इति रत्नाकरः। मनुटौकायां भट्टेन स्त्रीज्ञातिगुणदर्पितेति पठित्वा धनिकपित्रादिबान्धवदर्पण सौन्दर्यादिगुणदर्पण च या स्त्री पतिं लङ्घयेदिति व्याख्यातम् । नारायणेन तु पूर्वपाठेऽप्ययमर्थ उक्तः पित्रादिज्ञातिभिः स्त्रीगुणैश्च दर्पितेति । संस्थाने देशे बहुसंस्थिते चत्वरादौ। पुमांसमिति पुमांसमनन्तरोक्ताया जारमप्येते दध्यर्वध्यघातिन इति शेषः। यावत् स पापकारौ दग्धः स्यात्तावत्परितः क्षिपेयुरित्यर्थः । हन्यादित्यनुवृत्तौ विष्णुः, स्त्रियमसक्तभर्तृकां तदतिक्रामणौच्च । असक्तभकामनुपभुक्तभर्तकाम् । क्वचिदशक्तति तालव्यपक्षोऽपिर दृश्यते, तदतिक्रामणौमन्यपुरुषगामिनौम । मिलितमिदं हनननिमित्तमिति रत्नाकरः। १ ग अभ्यादध्यश्च । २ ख ग पाठोऽपि । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy