SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org स्तेय दण्डः । १३७ नारायणस्त्वाह वधस्ताडनादिर्ब्राह्मणादिद्रव्यत्वे त्वङ्गछेदादौति। हर्तृहारकस्वामिगुणापेक्षया सुभिक्षदुर्भिक्षकालापेक्षया चेति मिताक्षराकारः । कुम्भसङ्ख्या विसम्बादोऽप्येवमेव सम्बादनीयः । शेषे च दशकुम्भाधिकन्यूने— तस्य च तद्धनमिति स्वामिनो यदपकृतं तद्दाप्य इत्यर्थः । -मनुः,— ANA Acharya Shri Kailassagarsuri Gyanmandir मनूक्तमेकादशगुणं दण्डदानं स्वामिनो हृतधान्यदानश्च प्रथमधान्यचौर्य्यविषयम् । बार्हस्पत्ये तु स्वामिने दशगुणं धान्यदानं राज्ञश्च हृतद्विगुणदण्डदानं चौर्या - भ्यास विषयमित्यविरोध इति रत्नाकरः । तथा, परिपूतेषु धान्येषु शाकमूलफलेषु च । निरन्वये शतं दण्ड्यः सान्वयेऽर्द्धशतं दमः ॥ १ ग राजे । - परिपूतेषु अपासितकल्केषु निरन्वये रक्षकरहित इति कल्पतरुः । ग्रहणहेतुप्रौत्यादिश्रन्ये इति रत्नाकरः । उभयच हरण इति । तद्द्रव्यसम्बन्धयोग्यतापादकं ज्ञातेयादिकमन्वयस्तमभिधाय यत्र ग्रहणं न भवति तन्निरन्वयं विपरीतं सान्वयमिति नारायणः । अत्र मनौ एकादशकुम्भाधिके वधाभिधानं तदूने एकादशगुणदण्डविधानञ्च गृहधान्यहरणविषयम् । इदन्तु शतदण्डाभिधानं खलस्थधान्यविषयमिति रत्नाकरः । एवमेव कुल्लूकभट्टः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy