SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्डविवेकः। तथा,-मनुः,पुष्येषु हरिते धान्ये गुल्मवल्लीनगेषु च । अल्पेष्ठपरिपूतेषु दण्डः स्यात् पञ्चकृष्णलः ॥ हरिते धान्ये क्षेत्रस्थ एव घासार्थमपहृते। हरिते माषादाविति नारायणः । अल्पेषु एकपुरुषोहाह्यादपि होनेषु, अपरिपूतेषु अनपहतकल्केषु। अत्र धान्येष्विति वचनविपरिणामेन सम्बन्धः । कृष्णलाः सौवर्णा लिखितपरिभाषानुसारात् । कुल्लकभट्टस्तु, देशकालाद्यपेक्षया सौवर्मराजतावित्याह । मनुः, को(गो)ष्ठागारायुधागारदेवतागारभेदिनः । हस्त्यश्वरथहन्तुंश्च हन्यादेवाविचारयन् ॥ कोष्ठागारं धान्यागारमिति रत्नाकरः । राजगृहमिति मनुटौकायां नारायणः। अविचारयन् तथाविधकर्मणि निश्चितेऽविलम्बमानः। धान्यागारादौ भित्तिभेदनमेव सन्धिस्थानीयमतस्तत्कर्तुः सन्धिछिद एवायं दण्डः । __ तच्छेदमात्र पूर्वसाहसस्य प्रकौम्के वक्ष्यमाणत्वात्, भेदिन इति निदर्शनात्तालोल्यप्रतीतौ भेदाभ्यासेऽतिप्रसङ्गनित्यर्थो वा वधः । यहा भेदनमिह चौर्यपरमेव। आकरे तु तत्प्रकरण एव पाठात् । कामधेनु-कल्पतरुकारादिभिस्तत्रैवावतारणाच्च । देवतागारेऽपि जगन्नाथादेरिवालङ्काराद्यपहारसम्भवात् । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy