SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्डविवेकः। द्यूतं समाह्वयञ्चैव यः कुर्यात् कारयेत वा । तान् सर्वान् घातयेद्राजा शूद्रांश्च दिजलिङ्गिनः ॥ इति हस्तछेदादयो दण्डा अध्यविशेषेणैवोक्ताः। तथाप्युभयमिदं कूटद्यूतविषयतया नेयं ब्रहस्पतिवचनेनैकमूलकत्वलाघवात् । अन्यथा अदृष्टार्थत्वापातात् मिताक्षराकृतोऽप्यत्रैव सम्बादात् । यत्तु वदन्ति राजाविदिते द्यूते जितमपि जयौ न लभते प्रत्युत दण्ड्यः । प्राप्ते नृपतिना भागे प्रसिद्धे द्यूतमण्डले। जितं ससभिके स्थाने दापयेदन्यथा न तु ॥ इति याज्ञवल्क्यौयात् । अनिर्दिष्टस्तु यो राज्ञा द्यूतं कुव्वौत मानवः । न स तम्प्राप्नुयात् कामं विनयश्चैव सोऽर्हति ॥ इति नारदवचनाच्चेति । तत्रेदं प्रतिभाति यदा पुनः पराजितं स सभिको दापयितुं न शक्नोति तदा राजा दापयेत् इत्याहेति कृत्वा मिताक्षरायां पराशरभाष्ये च याज्ञवल्क्यवचनमिदमवतारितम् । तथाच यथा ऋणादानप्रकरणे अधमणैर्जेच्याददौयमानमृणं साधयते राज्ञे साधितादर्थाविंशत्यंशो धनिकेन दौयते अन्यथा तु न साधनं न वा तस्मै दानं, तथा प्रकृतेऽपि वाच्यम् । तुल्यन्यायात् । एवञ्च राजभागे प्राप्त एव राजा पराजितमर्थं जयिने दापयेन्न त्वन्यथेति वाक्यार्थः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy