SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्डविवेकः। अथ विष्णुः,चौरापहृतं धनमवाप्य सर्वमेव सर्ववर्णेभ्यो दद्यात् । अनवाप्य स्वकोषादेव दद्यात् । सर्वमेवेति न तु निध्यादिवद्भागग्रहणपूर्वकमित्यर्थः । स्वकोषादिति अदाने किल्विषस्मरणादन्यतो दापयितुमशक्तः स्वयमेव राजा दद्यादित्यर्थः । अब वृद्धमनुः,तस्मिंश्चेद्दाप्यमानानां भवेन्मोषे तु संशयः । मुषितः शपथान् दाप्यो बन्धुभिर्वा विशोधयेत् ॥ इयत् मुषितमियहा इति संशये निर्णयार्थं मुषितधनस्वामौ शपथं कुर्यात् दृष्टेनैव वा प्रमाणेन बोधयेदित्यर्थः । इति स्तेयदण्ड मातृका। १ ग पुस्तके स्तेयमाटका । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy