SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दैवतवाल ततः। रोहितं वृहतौनां तु नौलं पाहत ततः पुनः सुवर्ण विष्ट माररूपं गौर नागत मुच्यते। सारङ्गः शबलः। शेषाः स्पष्टाः (१)। एतेषां अक्षरसङ्ख्या तु “अथ छन्दासि गायत्नाणिगित्यपक्रम्य चतुविशत्यक्षरादीनि चतुरुत्तराणि" अनुक्रमण्या मुक्ता त्वात् चतुर्विशत्यक्षरप्रभृति चत्वारि चत्वार्यक्षराधिका उणिगादिषु द्रष्टव्याः (२) अधातिजगतीप्रभृतीनां वर्णानाह-- ३। अतो यान्यन्यानि छन्दासि श्यावं तेषां ततः पुनः। नकुलन्त कपदानां हिपदां बम रुच्यते सारङ्गशक्लकष्णरूपाण्य ग्यजुःमामब्राह्मान्विताः। अतो यान्यन्यानि गायनवादिसप्तच्छन्दभ्यो व्यतिरितानि अतिजगतीप्रभृतीनि उत्कतिपर्यन्तानि (३) तेषां श्यावं कपिशवर्ण विद्यात्। “अथेन्द्रो जुषस्व प्रवहेल्याखेकपदानां नकुलं नकुलजाते वर्ण जानीयात् । हिपदानामिमानुक मित्यादीनां बभुवर्णम् । तथा यानि ऋग्यजुरादिब्राह्मणगतानि गायनवादीनि तेषाञ्च क्रमेण सारङ्गादयो वर्णा द्रष्टव्याः । अथ यजसम्बन्धिनां गायत्रयाद्युपबन्धानां मन्त्राणां For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy