SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीय व रोहः । समस्तस्योहोथस्योहानकम्मण ऋक साम-स्वरा इति वयोऽक्यवास्ते पृथक पृथक् मात्रादिसम्बन्धेन प्रसिद्धा भवन्ति । अथोहीयस्योक्त विधत्व प्रशंमति-- २५ । स वा एषा उद्गौथो बन्ध मान् बन्ध - मत्यः । बान्धवा मावादय स्तहान् । न केवलं बन्धमत्त्व किन्तु तेषामन्तभूतश्च । उतार्थज्ञानं शंसति २६ । बन्धमान् बन्ध मत्यो भवति जानन्ति हवा एनं पिततश्च य एवं बेद । इति श्रीसायणाचार्यविरचिते माधवौये वेदार्थप्रकाशे देवताध्यायाख्ये पञ्चमे ब्राह्मण प्रथमः खण्डः । पूर्वखगड़े सामा बहुधा देवता उताः ॥ अथ तदाश्रय भूतानां छन्दसां देवता अभिधास्यति । इदानों तेषां वर्णा नभिधातु प्रति जानौते १। अथातम्छन्दसां वर्णाः। वक्ष्यन्त इति शेषः ॥ अथ गायत्यादिभेदेन वर्णविशेषानाह २। शुक्ला गायत्नयो रूपेण सारङ्गएरूपमुष्णिहां पिशङ्ग ककुमाररूपं कृष्णमानष्ट भं For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy