SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हिनीयखण्डः । देवता वक्ष्यामीति प्रतिजानीते ४। यज्ञे या प्रयोक्तव्यास्तषां दैवत उच्यते । अथानुक्तानां विराजां वर्ण दर्शयति ५। विराज: टत्रयो विद्याट्। पिबासोममिन्द्रमन्ददुख त्येवमादवा विराजः, पृश्निवर्णा इति जानीयात् । ___ अथाग्ने यत्नवादिमन्त्रय श्रवणं किमर्थमित्याशयतत्तात्पर्यमाह । दैवतं तत उत्तरम् । तत उक्तात् उत्तरं वाक्यजातं देवताभिधानमित्यर्थः । अथाग्न्यादीनां गायत्रवादिदेवतात्वसम्बन्धपर मन्त्रहयम् । तत्र प्रथमं मन्त्रमुदाहरति ७। अग्न ईयत्नाभवन्मयुग्वोष्णिया सविता सम्बभव अनुष्ट मा सोमा उकधैर्महखान् दृहस्सतेभवति वाचमाभवद् । ____ अग्ने : सयुम्वा सहायभूता गायत्री अभवत् । प्रजापतेमुखात् देवतासु मध्ये अग्निरजायत। छन्द:सु मध्ये गायत्री च उभावप्य जायेतामित्यर्थः । तथाच तैत्तिरीयकं “प्रजापतिरकामयत प्रजायेयेति । स मुखतस्त्रिष निरमिमीत । तमग्निर्देवताया असृजत गायत्री छन्दसः" इति । For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy