SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमखराज स्वरनिधनादिभेदेन सामान्त्यभागानां चातुर्विध्यम् । स्वरादिवितयव्यतिरिक्तस्य निधनमिति रूढ्या नामधेयमिति पूर्वमेवोक्तम् एतेषां लक्षणानि च प्रदर्शितानि । ननु साम्नां पूर्वमेवान्यादिदेवताकत्व व्यवस्थितम् । इतः पर मपि सर्वाण्याग्न यादौनीत्यादिना वक्ष्यते च । किमर्थ वस्वादिदेवताकथनमिति तत्राह १६ । यथा भयस्त्व न प्रदेशावर्तन्त इत्यन्तराणि । भूयसोभावो भृयस्त्वम् - सर्वश इत्यर्थः । तदनतिक्रम्य प्रदेशाः सानां वस्वाद्यपदेशा वर्तन्ते , अत उक्ताग्ने याद्यपेक्षया वस्वादिदैवतान्यभ्यन्तराणि ; पृथक पृथक् देवताभिधानात् पूर्वोलानां वाह्यत्वम्, इदानी सङ्घशोभिधामादान्तरत्वम् ।। अथोक्त प्रकारेण देवताभिधानेऽपि निगूढ़तर सानां देवतापरिज्ञान प्रकारमाह २० । अथान्तरतराणि सर्वाण्याग्न यानि सर्वाण्य न्द्राणि सर्वाणि प्राजापत्यानि सा. मानौत्यन्तरतराणि । पूर्वन्तु साम्नां चतुर्दा विभागेन देवताच तुष्टयाभिधानमुक्तम् इह तु सर्वेषामपि सामनामग्यादिदेवताकत्वकथनादन्तरतरत्वम् ॥ For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy