SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देतबाहाणे प्रथै न्द्राम्मलक्षणमाह१५। य ान यत्यरावत इत्येन्द्राग्न । य आनयदित्यत्र हे सामनी उत्पनेते इन्द्राम्नीदेवत्ये। अथाग्ने यैन्द्रयोः सामनी आह १६ । सुतं रयिष्ठाः सहोरयिष्ठा इत्याग्न - येन्द्र। उपनोहरिभिः सुतमित्यस्यान्ते “सुतधयिष्ठा:इत्येतहीयते, तथा 'सहोरयिष्ठा"-इत्येतदपि । ते उभे आग्न येन्द्र एव । निधनभेदेन सर्वेषां साम्नां सामान्य नाग्न्यादीन्द्राग्निपर्यन्ताः दश देवताः द्रष्टव्याः । आग्न वैन्द्रयोरनिर्देशऽप्यन्द्राग्नस्यैव विपर्यासादनन्यत्वम् । अथ प्रकारान्तरेण निधनवशात् कृत्स्नसाम्नां देवताभिधानाय ता एवानुक्रमते १७। वसवो रुद्रा आदित्या विश्व देवाः । यथाग्न्यादयः प्रत्येक सामदेवताः वस्वादयोऽपि सङ्घातामकाः सर्वेषां साम्नां निधन चतुष्टयभेद न देवताः । अथ निर्देशक्रमेणैतासां सामानि विभज्य दर्शयति १८। वसनाखराणि रुद्राणान्निधनवन्त्या. दित्यानामैडानि विशेषां देवानां वानिधनानि। For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy