SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Bhagavadgitā Word - Index Pt. II - A (a ) 365. जगत् - ( १ ) जगत्पते । 364. छेद्य / छिदू - अच्छेधः न छेद्यः (छेदनशीलः) । ज (२) जगन्निवास । - (१) जगतः पतिः जगत्पतिः । संबोधने विसर्ग लोपः । ( २ ) जगतः निवासः ( निवासस्थानम् ) जगन्निवासः । संबोधने विसर्गलोपः । Acharya Shri Kailassagarsuri Gyanmandir 366. जघन्यगुणवृत्त - जघन्यगुणवृत्तस्थाः - जघन्यगुणवृत्ते जघन्यगुणनिर्मितं वृत्तं ( जघन्यः गुणः जघन्यगुणः तेन निर्मितं ) वृत्तम् जघन्यगुणवृत्तम्; तस्मिन् ये स्थिताः ( तमोगुणप्रेरितं येषां चारित्र्यं ते) । 367. जघन्यगुणवृत्ति - जघन्यगुणवृत्तिस्था: - जघन्यगुणवृत्ती [ जघन्यगुणस्य ( जघन्यः गुणः जघन्यगुणः तस्य) वृत्तिः जघन्यगुणवृत्तिः, तस्यां] ये स्थिताः ते ( तमोगुणवृत्तिः येषां स्वभावः ते, तमोगुणप्रकृतयः इति यावत् ) । 368. जङ्गम-स्थावरजङ्गमम् -- स्थावरं च जङ्गमं च। 369. जन- (१) जनसंसदि । (२) जनाधिपाः । (३) जनार्दन । ( ४ ) स्वजनम् । - (9) जनानां संसद् जनसंसद्, तस्याम् जनसंसदि । ( २ ) जनानां अधिपाः जनाधिपाः । ( ३ ) (विग्रहपद्धत्यै 'अर्दन' शब्दो दृष्टव्यः) । ( ४ ) स्वस्य (आत्मनः ) जनः स्वजनः, तम् स्वजनम् । 370. जनक - जनकादयः -- जनकः आदिः येषां ते । 371. जन्म - (१) पुनर्जन्म । (२) सदसद्यो निजन्मसु । -- ( १ ) पुनः जन्म पुनर्जन्म । ( २ ) सदसयोनिषु (सद: असदश्च योनयः सदसद्योनयः, तासु ) जन्मानि सदसद्योनिजन्मानि तेषु सदसद्योनिजन्मसु । 372. जन्मकर्मफल- जन्मकर्मफलप्रदाम् - जन्मकर्मफलं [ जन्म एवं कर्मफल ( कर्मणः फलं ) ] या प्रददाति सा जन्मकर्मफलप्रदा, ताम् अथवा या जन्मकर्मफलं ( जन्म येन भवति तादृशं कर्म यस्य फलं) या प्रददाति सा जन्मकर्मफलप्रदा, ताम् जन्मकर्मफलप्रदाम् । 373. जन्मबन्ध – जन्मबन्धविनिर्मुक्ताः । - जन्मबन्धात् (जन्म एवं बन्धः तस्मात् ) विनिर्मुक्ताः। 374. जन्ममृत्युजरा – जन्ममृत्युजरादुःखैः - जन्ममृत्युजराः (जन्म च मृत्युश्च जरा च ) एव दुःखानि जन्ममृत्युजरादुःखानि तैः । श्रीशङ्करानुमतविग्रहस्तु जन्म च मृत्युश्च जरा च दुःखानि च, जन्ममृत्युजरादुःखानि, तैः इति । 375. जन्ममृत्युजराव्याधिदुःखदोष - जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् - - (विप्रहपद्धयै 'अनुदर्शन' शब्दों दृष्टव्यः) । 376. जप -- जपयज्ञः -- जपात्मकः यज्ञः 377. जय-जयाजय - -- जयः च अजयः (न जयः, पराजयः) च । 378. जरामरण - जरामरणमोक्षाय - जरामरणयोः (जरा च मरणं च तयोः) मोक्षः जरामरणमोक्षः, तस्मै । 379. जस्र - अजस्त्रम्--न जस्रं ( अन्तरं ) यस्मिन् तत् ( निरन्तरम् ) । 252 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy