SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Bhagavadgitā Word - Index Pt. II - A (a ) 129. असु - गतासून् — गताः असवः येषां ते गतासवः, तान् । 130. असुर - गन्धर्वयक्षासु र सिद्धसङ्गाः - गन्धर्वाश्च यक्षाच असुराश्च सिद्धाश्च एतेषां सङ्गाः । 131. असूयत् / असूय् --- अनसूयन्तः -- न असूयन्तः । 132. असूया - अनसूयः - असूर्या यः न करोति सः । 133. असुयु — अनसूयवे - न असूयुः अनसूयुः, तस्मै । 134. Acharya Shri Kailassagarsuri Gyanmandir अस् (To be)—(१) गन्तासि । ( २ ) जेतासि । - ( १ ) गन्तृ भविष्यसि । ( २ ) जेतृ भविष्यसि । 135. अस्मद् — अहंकृतः । अहम् इति संविदा कृतः ( जनितः) भावः । 136. अहङ्कार - ( १ ) अनहङ्कारः । ( २ ) अहंकारविमूढात्मा । (३) दम्भाहङ्कारसंयुक्ताः । (४) निरहङ्कारः । (५) साहङ्कारेण । - ( १ ) न अहङ्कारः ( अहङ्कारस्य अभावः ) अनहङ्कारः । ( २ ) अहङ्कारेण विमूढः आत्मा यस्य सः अहङ्कारविमूढात्मा । ( ३ ) दम्भेन अहङ्कारेण च संयुक्ताः दम्भाहङ्कारसंयुक्ताः । ( ४ ) निर्गतः अहङ्कारः यस्मात् सः निरहङ्कारः । ( ५ ) अहङ्कारेण सहितः साहङ्कारः, तेन साहङ्कारेण । 137. अन्— अह्नरागमे — अहः आगमे । 147. 138. अहंवादिन्- अनहंवादी - न अहं वादी ( अहं अहं इति यः पुनः पुनः वदति सः ) । 139. अहोरात्र - अहोरात्रविदः - अहश्च रात्रिश्च ते यः वेत्ति सः । 140. आकर कुसुमाकरः 141 आ कुसुमानां आकरः । आकाक्षिन् — फलाकाङ्क्षी - फलं आकाङ्क्षति इति । 142. आकाश -- आकाशस्थितः - आकाशे स्थितः । 143. आकुल- अश्रुपूर्णाकुलेक्षणम् - ( विग्रहपद्धत्यै ' अश्रुपूर्ण' शब्दो दृष्टव्यः) । 144. आकृति - नानावर्णाकृतीनि नाना वर्णाः आकृतयश्च येषां तानि । आगत- गतागतम् — गतं च आगतं च ( गमनागमनम् ) । 145. 146. आगम - (१) अहरागमे । (२) आगमापायिनः । ( ३ ) रात्र्यागमे । - ( १-२ ) ( विग्रहपद्धतिभ्यां 'अहन्', 'अपाय' शब्दौ क्रमेण दृष्टव्यों) । ( ३ ) रात्र्याः आगमः रात्र्यागमः, तस्मिन् रात्र्यागमे । आचार - (१) किमाचारः । (२) मिथ्याचारः । - ( १ ) कः ( कीदृशः ) आचारः अस्य इति किमाचारः । ( २ ) मिथ्या (पापः ) आचारः यस्य सः मिथ्याचारः । 148. आचार्य - आचार्योपासनम् - आचार्यस्य उपासनम् (सेवा, सुश्रुषा वा ) । 149. आत्मक - (१) परिचर्यात्मकम् । ( २ ) रसात्मकः । ( ३ ) रागात्जकम् । ( ४ ) व्यवसायात्मिका । (५) हिंसात्मकः । - ( १ ) परिचर्या आत्मा (रूपं ) यस्य तत् परिचर्या - त्मकम् । ( २ ) रसः आत्मा (सत्त्वं ) यस्य सः रसात्मकः । ( ३ ) रागः आत्मा (स्वभावः) यस्य तत् रागात्मकम् । ( ४ ) व्यवसायः आत्मा (जातिः प्रकारः वा ) यस्याः सा व्यवसायात्मिका । (५) हिंसा आत्मा (स्वभावः) यस्य सः हिंसात्मकः । 234 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy