SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Secondary Word-Units 108. अवनिपाल-अवनिपालस-अवनिपालानां (अवनि पालयन्ति इति अवनिपालाः, तेषाम्) सङ्गाः अवनिपालसङ्गाः, तैः ।। 109. अवमान-मानावमानयोः-मानश्च अवमानश्च तयोः । 110. अवलोकयन् लोक् + अव-अनवलोकयन्-न अवलोकयन् । 111. अवस्थित स्था+ अव-ज्ञानावस्थितचेतसः-ज्ञाने ज्ञानेन वा अवस्थितं चतः यस्य सः ज्ञानावस्थित चेताः तस्य । 112. अबहास--अवहासार्थम्-(विग्रहपद्धत्यै 'अर्थ' (१) शब्दो दृष्टव्यः)। 113. अमक्ष आए with अब-याप्तम्-न अवाप्तम् । 114. अविरुद्धं-धर्माविरुद्धः-धर्मात् अविरुद्धः (न विरुद्धः)। 115. अ -(१) अव्यक्त निधनानि । (२) अव्यक्तमा । (३) अव्यक्तसंज्ञके । (४) अव्यनादानि । (५) अव्यक्तासत्तचेतसाम् ।-(१) अन्यले निधनं येषां तानि अव्यक्तानिानानि । (२) अव्य की, अव्यक्ता, वा, मूर्तिः यस्य स अव्यक्तमूर्तिः, तेन अव्यक्तमूर्तिना। (३) अव्यक्तं यस्य संज्ञा भवति सः अव्यक्तसंज्ञकः, तस्मिन् अव्यक्तसंज्ञके। ( ४ ) अव्यक्तं आदिः येषां तानि अव्यक्तादीनि । (५) अव्यक्ते आसक्तानि चेतांसि येषां ते अव्यकासक्तचेतसः, तेषां अव्यक्तासक्तचेतसाम् । 116. अव्यय-अव्ययात्मा-अव्ययः (न व्ययशीलः) आत्मा यस्य सः । 117. अशन-महाशनः~-महान् अशनः (अशनशीलः)। 118. अशिन् अश.-(१) यज्ञशिष्टाशिनः । (२) लघ्वाशी।-(१) यज्ञशिष्टं (यज्ञे यत् शिष्टं ___ तत्) ये अनन्ति ते यज्ञशिष्टाशिनः । (२) लघु (अल्प) यः अनाति सः लध्वाशी। 119. अशुधि-अशुचित्रताः-अशुचीनि व्रतानि ये अनुतिष्ठन्ति ते। 120. अभ-गुभाशुभम्-शुभं च अशुभं च तयोः समाहारः । 121. अनत् अश.-(१) अत्यश्नतः (२) अनश्नतः।-( १ ) [ विग्रहाद्धयै 'अति' (८) ___ शब्दो दृष्टव्यः ] । (२) न किमपि यः अनाति सः अनश्नत् , तस्य अनन्नतः । 122. अश्रुपूर्ण-अश्रुपूर्णाकुलेक्षणम्-अश्रुपूर्ण (अश्रुभिः पूर्णम् ) आकुलं च ईक्षणं यस्य सः अश्रुपूर्णाकुलेक्षणः, तम् । 123. अष्ट-अष्टधा-अष्टभिः प्रकारैः । 124. असक्त-(1) असक्तबुद्धिः । (२) असक्तात्मा।-( १ ) असक्ता (न सक्ता) बुद्धिः यस्य सः असक्तबुद्धिः (२.) असक्तः (न सक्तः) आत्मा (अन्तःकरणं) यस्य सः असक्तात्मा। 125. असङ्ग-असङ्गशस्त्रेण-असङ्गः [न सङ्गः (सङ्गविवर्जनम्)] एव शस्त्रं असङ्गशस्त्रम्, तेन । 126. असत्-संदसत्-सत् च असत् (न सत्) च । 127. असि-ज्ञानासिना-ज्ञानं एव असिः ज्ञानासिः, तेन । 128. असिद्धि-सिद्धयसिद्धयो:-सिद्धिश्च असिद्धिः (न सिद्धिः, सिद्धेः अभावः) च सिद्धय सिद्धी, तयोः । 233 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy