SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Bhagavadgita Word-Index Pt. II-A(a) अनन्यया; न विद्यते......सः अनन्यः, तेन अनन्येन; अनन्याः इति प्रथमाबहुवचनम् । (४) देवतानां अन्याः अन्यदेवताः। (५-१) तुभ्यमन्यः त्वदन्यः, तेन त्वदन्येन । 59. अन्यगामिन् नान्यगामिना-- अन्यगामिन् (अन्य प्रति यत् गच्छति तत् ) नान्य गामिन् , तेन । 60. अन्यचेतस्-अनन्यचेताः-न, अन्यचेताः [अन्यः यस्य चेतसि विद्यते सः], अनन्य __ (न अन्यस्मिन्गतं) चेतः यस्य वा। 61. अन्यदेवता-अन्यदेवताभक्ताः--अन्यदेवतानां (देवतानां अन्याः अन्यदेवताः, तेषां) भक्ताः । 62. अन्यभाक्-अनन्यभाक्-न अन्य भाक (अन्यं भजति इति)। 63. अन्यमनस्-अनन्यमनसः-न अन्यमनसः (अन्यः येषां चेतःसु विद्यते ते)। 64. अन्वित-(१) कामरागवलान्विताः। (२) गुणान्वितम्। (३) दम्भमानमदान्विताः । (४) धनमानमदान्विताः। (५) हर्षशोकान्वितः।-(१) कामरागवलेन [(कामेषु रागः कामरागः) तस्य बलम् कामरागवलम् , तेन ] अन्विताः। (२) गुणैः अन्वितम् गुणान्वितम्। (३) दम्भेन मानेन मदेन च अन्विताः दम्भमानमदान्विताः। (४) धनप्रयुक्ताभ्यां मानमदाभ्याम् (मानश्च मदश्च ताभ्याम् ) अन्विताः धनमानमदा न्विताः । (५) हर्षेण शोकेण वा अन्विताः हर्षशोकान्विताः । 65. अपमान-मानापमानयोः-मानश्च अपमानश्च मानापमानौ, तयोः । 66. अपर-अपरस्परसम्भूतम्-अपरः (न परः) परश्च तयोः सम्भूतम् । 67. अपहृत-(१) अपहृतचेतसाम। (२) अपहृतज्ञानाः।-(१) अपहृतानि चेतांसि येषां ते अपहृतचेतसः, तेषाम् अपहृतचेतसाम्। (२) अपहृतं ज्ञानं येषां ते अपहृतज्ञानाः। 68. अपान–(१) प्राणापानगती। (२) प्राणापानसमायुक्तः। (३) प्राणापानौ।-(१) प्राणापानयोः (प्राणश्च अपानश्च प्राणापानौ, तयोः) गती प्राणापानगती। (२) प्राणापानाभ्याम् (प्राणश्च अपानश्च प्राणापानौ, ताभ्याम् ) समायुक्तः प्राणापान समायुक्तः । (३) [विग्रहपद्धत्य अत्रैव (१) शब्दो दृष्टव्यः] । 69. अपाय-आगमापायिनः-आगमश्च असौ अपायश्च आगमापायौ, तद्वन्तः, तच्छीलाः वा। 70. अपि-तथापि-तथा सति अपि । 71. अपेक्षा ईक्ष + अप-अनपेक्षः-अपेक्षां यो न सेवते करोति वा सः । 72. अपेक्ष्य ईक्ष + अप-अनपेक्ष्य-अपेक्षा न सेवन् कुर्वन् वा । 73. अप्यय-भवाप्ययौ-भवश्व असौ अप्ययश्च (सर्गविसर्गी)। 74. अप्रतिम-अप्रतिमप्रभावः-अप्रतिमः (न प्रतिमा विद्यते अस्य इति) प्रभावः यस्य सः । 75. अप्रिय-तुल्यप्रियाप्रियः-तुल्ये प्रियं अप्रियं (न प्रियं) च यस्य दृष्टया सः। 76. अभय-भयाभये-भयं च अभयं (भयस्य अभावः) च । 230 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy