SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 53. " 51. अनेक चित्त- अनेक चित्तविभ्रान्ताः - अनेकैः (न एकम्, अनेकम् तस्य बहूनि अनेकानि तैः) चित्तैः (चित्तवृत्तिभिः, कल्पनाभिः वा ) विभ्रान्ताः । 54. Acharya Shri Kailassagarsuri Gyanmandir Secondary Word-Units सः अनेकवक्त्रनयनः तम् अनेकवक्त्रनयनम् । ( ४ ) अनेकानि (विग्रहः पूर्ववत् ) वर्णानि यस्य (शरीरस्य) सः अनेकवर्णः तम् अनेकवर्णम् । ( ५ ) (विग्रहपद्धत्यै 'अद्भुतदर्शन' शब्दो दृष्टव्यः) । ( ६ ) अनेकानि (विग्रहः प्रथमवत् ) उद्यतायुधानि (उद्यान आयुधानि ) यस्य सः दिव्यानेकोद्यतायुधः तम् दिव्याने कोद्यतायुधम् । 52. अनेकजन्म - अनेकजन्मसंसिद्धः -- अनेकेषां (न एकम् अनेकम् तस्य बहूनि अनेकानि तेषां जन्मनां अन्ते यः संसिद्धिं आप्नोति सः । " अन्त -- ( १ ) अत्यन्तम् । (२) अनन्त । (३) अनन्तम् । ( ४ ) अनन्तः । ( ५ ) अनन्ताः । (६) अन्तकाले । (७) अन्तगतम् । (८) आद्यन्तवन्तः । ( ९ ) एकान्तम् । (१०) कृतान्ते । ( ११ ) दुःखान्तम् । ( १२ ) प्रलयान्ताम् । (१३) युगसहस्रान्ताम् ।( १ ) (विग्रहपद्धत्यै 'अति' (६) शब्दो दृष्टव्यः) । ( २ - ५ ) न अन्तः विद्यते यस्य, सः अनन्तः, तत् अनन्तम् संबोधने प्रथमात् विसर्ग लोपः; तदेव प्रथमाबहुवचने अनन्ताः । ( ६ ) अन्तस्य (मृत्योः) कालः अन्तकालः, तस्मिन् अन्तकाले । (७) अन्तं गतम् अन्तगतम् । ( ८ ) आदिः अन्तः च येषां भवतः ते आद्यन्तवन्तः । ( ९ ) एकः एव अन्तः यस्य तत् एकान्तम् । ( १० ) कृतस्य ( कर्मणः ) अन्तः यस्य परिशीलनात् भवति तत् (साङ्ख्यम्) कृतान्तम्, तस्मिन् कृतान्ते । ( ११ ) दुःखानां अन्तं दुःखान्तम । ( १२ ) प्रलये यस्याः अन्तः आगच्छति सा प्रलयान्ता, ताम् प्रलयान्ताम् । (१३) युगसहस्रैः ( युगानां सहस्रैः ) यस्याः अन्तः आगच्छति सा युगसहस्रान्ता, ताम् युगसहस्रान्ताम् । अन्तर- ( १ ) अनन्तरम् । (२) दशनान्तरेषु । - ( १ ) अन्तरं विना अनन्तरम् । ( २ ) दशनानां अन्तराणि दशनान्तराणि तेषु दशनान्तरेषु । 55. अन्तरात्मन् — प्रव्यथितान्तरात्मा - प्रव्यथितः अन्तरात्मा [ अन्तः (हृदये ) यः स्थितः स आत्मा) यस्य सः । 56. अन्तर् - ( १ ) अन्तरात्मना । (२) अन्तरारामः । (३) अन्तर्ज्योतिः । ( ४ ) अन्तःशरीरस्थम् । ( ५ ) अन्तःसुखः । ( ६ ) अन्तःस्थानि । -- ( १ ) अन्तः (हृदये ) यः स्थितः स आत्मा अन्तरात्मा, तेन अन्तरात्मना । ( २ ) अन्तः (हृदये ) यः आरामं (विश्रान्ति) अनुभवति सः अन्तरारामः । ( ३ ) अन्तः (हृदये ) यस्य ज्योतिः (प्रकाशः ) प्रकटिता आविर्भूता वा सः अन्तर्ज्योतिः । ( ४ ) शरीरस्य अन्तर्यः स्थितः सः अन्तःशरीरस्थः, तम् अन्तःशरीरस्थम् ।, (५) अन्तः (हृदये ) यः सुखं अनुभवति सः अन्तः सुखः । ( ६ ) अन्तः (हृदये ) स्थितानि अन्तःस्थानि । 57. अन्न – अन्नसम्भवः अन्नस्य सम्भवः (उत्पत्तिः ) । 58. अन्य - ( १ ) अनन्यया । (२) अनन्येन । (३) अनन्याः । (४) अन्यदेवताः । ( ५ ) त्वदन्यः । (६) त्वदन्येन । - ( १ - ३ ) न अन्यः लक्ष्य: विद्यते यस्याः सा अनन्या, तया 229 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy