SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 77. 78. www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Secondary Word-Units अभिक्रम/क्रम + अभि- अभिक्रमनाशः - अभिक्रमस्य नाशः । अभिभव / भू ( भव्) + अभि - अधर्माभिभवात् - ( विग्रहपद्धत्यै ' अधर्म' शब्दो दृष्टव्यः) । 79. अभियुक्त युज् + अभि - नित्याभियुक्तानाम् - नित्यं ये अभियुक्ताः ते नित्याभियुक्ताः, तेषाम् । 80. अभिरक्षित / रक्ष + अभि - (१) भीमाभिरक्षितम् । (२) भीष्माभिरक्षितम् |-- ( १ ) भीमेन अभिरक्षितम् । ( २ ) भीष्मेन अभिरक्षितम् । 81. अभिष्वङ्ग अनभिष्वङ्गः - अभिष्वङ्गस्य अभावः । 82. अभिसंधाय /धा + सम् and अभि- अनभिसंधाय - न अभिसंधाय । 83. अभिस्नेह - अनभिस्नेहः - अभिस्नेहस्य अभावः । 84. अभ्यन्तर— नासाभ्यन्तरचारिणी - नासायाः अभ्यन्तरं यौ चरतः तौ । 85. अभ्यसन – स्वाध्यायाभ्यसनम् — स्वाध्यायस्य ( बेदस्य ) अभ्यसनम् । 86. अभ्यास - (१) अभ्यासयोगेन । ( २ ) पूर्वाभ्यासेन । - ( १ ) अभ्यासः (योगविशिष्टः ) एव, अभ्यासेन वा, योगः अभ्यासयोगः, तेन अभ्यासयोगेन । ( २ ) पूर्वं (पूर्वजन्मनि ) कृतः अभ्यासः पूर्वाभ्यासः, तेन पूर्वाभ्यासेन । 87. अभ्यासयोग — अभ्यासयोगयुक्तेन – अभ्यासयोगेन [विग्रहपद्धत्यै ' अभ्यास ' ( १ ) शब्दो दृष्टव्यः] युक्तः अभ्यासयोगयुक्तः, तेन । 92. 93. 94. 95. 88. अभ्र - छिन्नाभ्रम् - छिन्नं अभ्रम् । 89. अमर्ष – हर्षामर्षभयोद्वेगैः - हर्षामर्षभयैः (हर्षश्च अमर्षश्च भयं च हर्षामर्षभयानि, तैः ) कृताः उद्वेगाः हर्षामर्षभयोद्वेगाः, तैः । 90. अमित- अमितविक्रमः - अमितः (न मितः ) विक्रमः यस्य सः । 91. अमृत ( Nectar ) - ( १ ) अमृतोद्भवम् । ( २ ) अमृतोपमम् । (३) धर्म्यामृतम् । - (१) अमृतात् (समुद्रात् ) उद्भवः यस्य सः अमृतोद्भवः, तम् अमृतोद्भवम् । ( २ ) अमृतेन (मृत्युं वारयति अपहरति वा इति अमृतम् तेन) यत् उपमीयते तत् अमृतोपमम् । ( ३ ) धर्म्यं च तत् अमृतं च धर्म्यामृतम् । " अम्बु – अम्बुवेगाः - अम्बूनां वेगाः । अम्ल — कटुम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । - (विग्रहपद्धत्यै ' अत्युष्ण' शब्दो दृष्टव्यः । ) अंश - एकांशेन - एक एव अंशः एकांशः, तेन । - अयन – (१) उत्तरायणम् । (२) दक्षिणायनम् । - ( १ ) उत्तरे स्थितं अयनम् ( मार्गः ) उत्तरायणम् । (२) दक्षिणे स्थितं अयनम् दक्षिणायनम् । 96. अरि - ( १ ) अरिसूदन । ( २ ) मित्रारिपक्षयोः । (३) सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु । -- ( १ ) अरीणां सूदनः ( संहर्ता) अरिसूदनः; संबोधने विसर्गलोपः । ( २ ) मित्रस्य पक्षः अरेश्च पक्ष मित्रारिपक्षी, तयोः मित्रारिपक्षयोः । ( ३ ) सुहृदश्च 231 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy