SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Bhagavadgita Word-Index Pt. II-A(a) बाहवः यस्य सः अनन्तन्याहुः, तम् । ( २-३ ) अनन्तानि (न विद्यते अन्तः येषां तानि) रूपाणि यस्य सः अनन्तरूपः, तम् अनन्तरूपम; संबोधने च विसर्गलोपः । (४) अनन्तः (न विद्यते अन्तः यस्य सः) विजयः यस्य सः अनन्तविजयः, तम् अनन्तविजयम् । (५-६) अनन्तं (न विद्यते अन्तः यस्य तम् ) वार्य यस्य सः अनन्तवीर्यः, तम् अनन्तर्यम् ; संबोधने च विसर्गलोपः।। 36. अनन्तर-तदनन्तरम्-तस्मात् अनन्तरम् (अन्तरं विना)। 37. अनन्तरूप-सर्वतोऽनन्तरूम-सर्वतः (सर्वासु दिक्षु) अनन्तरूपः अनन्तानि (न विद्यते अन्तः येषां तानि) रूपाणि यस्य सः सर्वतोऽनन्तरूपः, तम् । 38. अनन्य-अनन्ययोगेन-अनन्यः (न विद्यते अन्यः लक्ष्यः यस्मिन् सः) योगः अनन्य योगः, तेन । 39. अनिष्ट-इटानिष्टोपपत्तिपु-इष्टा च अनिष्टा (न इष्टा) च उपपत्तयः इष्टानिष्टोपपत्तयः, सासु । 40. अनीक-(१) पाण्डवानीकम्। (२) प्रत्यनीकेषु ।-(१) पाण्डवानां अनीकं (सैन्यं) पाण्डवानीकम् ; तम् पाण्डवानीकम् । (२) अनीकं अनीकं प्रत्यनीकम् ; तस्य बहवः प्रत्यनोकानि, तेषु प्रत्यनीकेषु । 41. अनुकस्पा-अनुकम्पार्थम्-अनुकम्पायै इदमिति । 42. अनुग्रह-सदनुग्रहाय-मम (मपि) अनुग्रहः मदनुग्रहः, तस्मै । 43. अनुदर्शन- जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ।- जन्ममृत्युजराव्याधिदुःखदोषस्य [जन्म...व्याधिदुःखानि (जन्म.. व्याधय एव दुःखानि) एव दोषः जन्म...दुःखदोषः, तस्य अनुदर्शनम् । श्रीशङ्करमते वैकल्पिको विग्रहस्तु-जन्म...च व्याधयश्च दुःखानि च तेषु दोषस्य अनुदर्शनम्। +4. अनुद्विग्न-अनुद्विग्नमनाः-अनुद्विग्नं (न उद्विग्नं) मनः यस्य सः । 45. अनुबन्ध-कर्मानुबन्धीनि-कर्मभिः अनुबन्धानि। 46. अनुभाव-महानुभावान्-महाननुभावः येषां ते महानुभावाः, तान् । +7. अनुरूप-सत्त्वानुरूपा-सत्त्वस्य, सत्त्वं, वा अनुरूपा (यस्याः रूपं सत्त्वस्य रूपं अनुसरति)। 48. अनुलेपन-दिव्यगन्धानुलेपनम्-दिव्यगन्धेन (दिव्यः गन्धः दिव्यगन्धः, तेन) अनुलेपनं येन कृतं (स्वशरीरे) सः दिव्यगन्धानुलेपनः, तम् । 49. अनुष्ठित-स्वनुष्टितात्-मुष्ठु अनुष्ठितम् स्वनुष्ठितम् , तस्मात् । 50, अनेक-(१) अनेकदिव्याभरणम् । (२) अनेकबाहदरवक्त्रनेत्रम् । (३) अनेकवक्त्रनयनम् । (४) अनेकवर्णम्। (५) अनेकाद्भुतदर्शनम्। (६) दिव्यानेकोद्यतायुधम् ।-(१) अनेकानि (न एकम् अनेकम् , तस्य बहूनि) दिव्यानि आभरणानि यस्य (शरीरे) स अनेकदिव्याभरणः, तम् अनेकदिव्याभरणम्। (२) अनेकानि (विग्रहः पूर्ववत् ) बाहवा, उदराणि, वक्त्राणि नेत्रयुगलानि यस्य सः अनेकबाहूदरवक्त्रनेत्रः, तम् अनेक... वक्त्रनेत्रम। (३) अनेकानि (विग्रहः पूर्ववत् ) वक्त्राणि नयनयुगलानि यस्य 228 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy