SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Chapter, verse and S. No. verse-quar ter in the vulgate 223 224 225 222 16.10 / 3-4 मोहाद्गृहित्वासद्ग्राहाप्रवर्तन्तेऽशुचिव्रताः ॥ 226 227 228 "" (10) (11) (18) ,, 16/2 14 (12,13) " " " "" ,, 19/3 (8) 16.12/3 (8,9, 17.1/2 » 2/4 4/3 "" (9),, 13/2 14/3 "" ,, 16/1 "" 10,11) 17/1 17/3 , 20/2 (12) (13) (14) (15) 21/4 (16) 22/2 (17) 23/2 " "3 " 39 (14,15, 16,17,18) "" Bhagavadgita Word-Index Pt. 1-Appendix II ,, 24/3 www.kobatirth.org (1) 17.4/3 Reading in the N.S.P. edition of the vulgate मोहजालसमावृताः पतन्ति नरके क्षिपाम्यजस्त्रं अशुभान् यजन्ते श्रद्धयान्विताः तामसी चेति तां श्रुणु प्रेतान्भूतगणांश्चान्ये ते कामभोगार्थम् इमं प्राप्स्ये मनोरथम् ईश्वरोऽहमहं भोगी अनेक चित्तविभ्रान्ताः आत्मसंभाविताः स्तब्धाः यजन्ते नामयज्ञस्ते मूढा जन्मनि जन्मनि तस्मादेतत्त्रयं त्यजेत् | एतैर्विमुक्तः कौन्तेय वर्तते कामकारतः ज्ञात्वा शास्त्रविधानोक्तम् प्रेतान्भूतगणांश्चान्ये Acharya Shri Kailassagarsuri Gyanmandir Reading in the Kasmir recension असद्ग्राहाश्रिताः क्रूराः प्रचरन्ति अशुचिव्रताः ॥ मोहस्यैव वशं गताः पतन्ति निरयेऽशुचौ क्षिपाम्यजस्त्रं अशुभासु वर्तन्ते श्रद्धयान्विताः तामसी चेति ताः शृणु भूतप्रेतपिशाचान् च (1) हन्ते कामलोभार्थम् ( S and J) | ईहन्ते कामभोगार्थान् (T) इदं प्राप्स्ये मनोरथम् (S and T) ईश्वरोऽहमहं योगी (J) अनेकचित्ताः विभ्रान्ताः 218 (T and C) आत्मसंभाविनः स्तब्धाः (T) यजन्ते नाम यज्ञैस्ते (T) नरा जन्मनि जन्मनि (C) | तस्मादेतत्त्रयं त्यज (T&C) | एतैर्वियुक्तः कौन्तेय (T&C) वर्तते कामचारतः (T) वर्तते कामकातरः । (T) कृत्वा शास्त्रविधानोक्तम् (T and C) भूतान्प्रेतपिशाचांश्च (In S and T as an alternative reading and in C as the only one). For Private and Personal Use Only Remarks
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy