SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra S. No. verse-quarter in the vulgate Chapter, verse and 218 15.15/4 219 3/1 33 16. (1,2) "2 23 (3) 220 8/1 221 (4) (5) "3 39 (7,8,9,10) "3 " (7) 15.16/4 ,, 18/2 (8) (9) 20/2 (10) 20-1 " "" (3,4,5) (1) 16.2/2 14 (6,7) (2) » 2/3 "> " " 22 4/1 ,, 6/3 3/1-2 (6) 9/4 (7) 10/2 www.kobatirth.org Critical Apparatus of Section B Reading in the N.S.P. edition of the vulgate वेदान्तकृत् वेदविदेव चाहम् वेदान्तकृत् वेदकृदेव चाहम्। तेजः क्षमा धृतिः शौचम् तेजः क्षमा धृतिः तुष्टिः असत्यमप्रतिष्ठ ते किमन्यत्का असत्यमप्रतिष्ठं च अकिञ्चित्कमहेतुकम् कूटस्थोऽक्षर उच्यते अक्षरादपि चोत्तमः इदमुक्तं मयानघ त्यागः शान्तिर पैशुनम् दया भूतेष्वलोलुपत्वम् दम्भो दर्पोsभिमानश्च देवो विस्तरशः प्रोक्तः 1 क्षयाय जगतोऽहिताः दम्भमानमदान्विताः Acharya Shri Kailassagarsuri Gyanmandir Reading in the Kasmir recension (T and C) त्यागो भक्तिरपैशुनम् (T) दया भूतेष्वलोलत्वम् (T) दया भूतेष्वलौल्यं च (T, S and C) दयाभूतेष्वलब्ध्यं च (J) शौचमद्रोहो नातिमानिता तुष्टिरद्रोहो नाभिमानिता कूटस्थोऽक्षर एव च (T) अक्षरस्यापि चोत्तमः (T and C ) मया प्रोक्तं तवानघ (S&T) तावद्भ्रमति वै जन्तुः यावत्तत्त्व न विन्दति । ज्ञाते तत्त्वे तु वै तस्य ज्ञातव्यं नावशिष्यते ॥ (T) त्यागोस तिर पैशुनम् (S, J and A according to C) तुष्टिरद्रोहो नाभिमानता (T and R according to C) दम्भो दर्पोऽतिमानश्च (T) दैवो विस्तरतः प्रोक्तः 217 (T and C) क्षयाय जगतोऽशुभाः (T) दम्भलोभमदान्विताः (T and C) For Private and Personal Use Only Remarks
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy