SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Critical Apparatus of Section B Chapter, verse and S. No. verse-quar ter in the vulgate Reading in the N.S. P. edition of the vulgate Reading in the Kāśmir recension Remarks 229 17.(2) ,6/2 भूतग्रामं अचेतसः भूतग्रामं अचेतनम् The word भूतग्रामम् has been included in Section B.although it is common to both the recensions because the next word changes the spirit of the sentence. Not noted in C. ... (3,4,5) 230, 12/3-4 इज्यते भरतश्रेष्ठ इज्यते विद्धि तं यज्ञ तं यज्ञं विद्धि राजसम्॥ राजसं चलमनवम्॥ ,, 13/1 विधिहीन असृष्टान्नम् विधिहीनं अमृष्टासम् ... (6,7) 232 21/4 तद्दानं राजसं स्मृतम् । तद्राजर्स इति स्मृतम् ॥ 233,23/3 ब्राह्मणास्तेन वेदाश्च ब्रह्मणा तेन वेदाश्च 1,26/4 सच्छब्दः | सच्छब्दः पार्थ गीयते। 18.(1,2) 235 1, 6/1 एतान्यपि तु कर्माणि एतान्यपि च कर्माणि 236 ,7/1 नियतस्य तु संन्यासः नियतस्य च संन्यासः 237 1,8/1 दुःखमित्येव यत्कर्म दुःखमित्येव यः कर्म 1, 13/1 पञ्च एतानि महाबाहो | पञ्च इमानि महाबाहो 234 Sankara (I. H. P. edition). (2) 17.5/2 (3), 9/4 (4) , 11/3 (5), 12/2 (6) , 17/1 1, 19/1 (1) 18.2/1 तप्यन्ते ये तपो जनाः तपस्तप्यन्ति ये जनाः (T and C) दुःखशोकामयप्रदाः हर्षशोकामयप्रदाः (T) यष्टव्यमेवेति यष्टव्यमित्येव (T and C) चैव यत् चैव यः (C) श्रद्धया परया तप्तं । | श्रद्धया परयोपेतं (C) मूढग्राहेणात्मनः मूढग्रहेणात्मनः (T) काम्यानां कर्मणां न्यासम् | काम्यानां कर्मणां त्यागम् (T and C) त्रिविधः संप्रकीर्तितः | त्रिविधः संप्रदर्शितः (S,T, & R according to C) (2), 4/4 219 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy