SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Bhagavadgita Word-Index Pt. I-Appendix II Chapter, verse and S.No. verse-quar ter in the vulgate Reading in the N.S.P. edition of the vulgate Reading in the Kasmir recension Remarks 205 14.17/3 प्रमादमोही तमसो प्रमादमोहौ जायेते भवतोऽज्ञानमेव च ॥ तमसोऽज्ञानमेव च ॥ | ऊर्ध्वं गच्छन्ति सत्त्वस्थाः ऊर्ध्वं गच्छन्ति सत्वेन 206 | Not noted by c. , 18/1 .. (7,8) ,, 23/4 , 24/1 Not noted by C. 207 208 209 210 योऽवतिष्ठति नेते समदुःखसुखस्वस्थः मानापमानयोः तुल्यः सर्वारम्भपरित्यागी योऽज्ञस्तिष्ठति नेते समदुःखसुखस्वामः | मानावमानयोः तुल्यः सर्वारम्भफलत्यागी 1,25/1 , ,/3 15.(1) 212 213 प्रसूतास्तस्य शाखा: | प्रसूता यस्य शाखा: | Not noted by c. असशस्त्रेण दृढेन छित्त्वा असङ्गशस्त्रेण शितेन छित्त्वा। ततः पदं तत्परिमार्गितव्यम् ततः परं तत्परिमार्गितव्यम्। न निवर्तन्ति न निवर्तेत अध्यात्मनित्याः विनिवृत्त- अध्यात्मविद्याविनिवृत्तकामाः | Not noted by c. गृहित्वा एतानि संयाति । गृहित्वा तानि संयाति कामाः 14/2 | प्राणिनां देहं आश्रितः प्राणिनां देहं आस्थितः __(7) 14.18/3 | जघन्यगुणवृत्तिस्थाः . जधन्यगुणवृत्तस्थाः (S&T) Saikara and others except Rāmānuja and 3 others. (8) ,, 20/ 4 विमुक्तोऽमृतमश्नुते | विमुक्तो मृत्युमश्नुते (T) (1) 15.2/1 | अधश्चोर्ध्वं प्रसृताः अधःश्चोर्ध्वं च प्रसृताः (T)| (2) |, 2/3 अधश्च मूलान्यनुसन्ततानि अधश्च मूलान्यनुबन्धकानि (3), 4/2 यस्मिन्गताः यस्मिन्गते (S and J) यस्मिन्गतः (T and C) | तमेव चाद्यं पुरुष प्रपद्ये तमेव चाद्यं पुरुषं प्रपद्येत् Ramanuja, Ve (J and C) dāntadesika and Venkatanātha. (5), 10/1 उत्क्रामन्तं स्थितं वाऽपि तिष्ठन्तमुत्क्रामन्तं वा (T and C) (6)1, 13/1 | गामाविश्य च भूतानि मामाविश्य च भूतानि (J) () . 43 4/3 216 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy