SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Critical Apparatus of Section B Chapter, Verse and S. No. verse-quar ter in the vulgate Reading in the N.S.P. edition of the vulgate Reading in the Kāśmir recension Remarks 13.(6,6) , 17/4 ... (8,9,10, 15 @ 1, 13/1 सर्वतःपाणिपाद तत्स र्वतःपाणिपादान्तम् हृदि सर्वस्य धिष्ठितम् हृदि सर्वस्य वेष्टितम् विष्ठितम् in San kara and Rama nuja and also R 11) and A according to c. 1, 29/1 प्रकृत्यैव च कर्माणि प्रकृत्यैव हि कर्माणि ,, 31/1 अनादित्वात् निर्गुणत्वात् । अनादित्वात् निर्मलत्वात् । Not noted by c. 14. (1,2,3) , 10/2 सत्त्वं भवति भारत सत्त्वं भारत वर्धते , 12/4 विवृद्धे भरतर्षभ विवृद्धे कुरुनन्दन , (5) तथा प्रलीनस्तमसि | तथा तमसि लीनस्तु(6) 13.4/4 तुमद्भिर्विनिश्चितैः हेतुमद्भिर्विनिश्चितम् (S, T and C) | 12/4 | न सत्तन्नासदुच्यते न सन्नासत्तदुच्यते (T) (7) , 16/1 | अविभक्तं च भूतेषु अविभक्त विभक्तेषु (C) ,, 22/2 भर्ता भोक्ता महेश्वरः | कर्ता भोक्ता महेश्वरः (T and J), सर्वथा वर्तमानोऽपि स यथा वर्तमानोऽपि (T) | 25/1 अन्ये त्वेवमजानन्तः अन्ये चैवमजानन्तः (T) 26/1 यावत्संजायते किञ्चित् यावत्किञ्चित्संभवति (T and C) 14.2/4 न व्यथन्ति। | न च्यवन्ति (C) .. 3/2 तस्मिन्गर्भ दधाम्यहम् तस्मिन्गर्भ ददाम्यहम् (T and C) |, 7/4 कर्मसङ्गेन देहिनम् | कर्मसङ्गेन देहिनाम् (T) |, 12/2 | कर्मणामशमःस्पृहा कर्मणामशमश्च तृट् (C) ,,,/4 सत्त्वे प्रवृद्धे । सत्त्वे विवृद्धे (C) , 15/3 तथा प्रलीनस्तमसि तथा तमसि लीनस्तु (S&T) Sankara ac तथा तमसि लीनास्तु (J) | cording to J. H. (This slight varia- P. edition and tion is ignored). other comm. except Rāmānuja,Hanumāna, Vallabha and Purusottama. 215 23/3 8 109 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy