SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Bhagavadgita Word-Index Pt. 1-Appendix II Chapter, verse and S. No. verse-quar ter in the vulgate Reading in the N.S.P. edition of the vulgate Reading in the Kāśmir recension Remarks 177 11.39/3-4 नमो नमस्तेऽस्तु इत्यादि 178 , 5-6 ...... 179, 40/3-4 अनन्तवीर्या मितविक्रमस्त्व मित्यादि। अनादिमानप्रतिमप्रभावः, सर्वेश्वरः सर्वमहाविभूते ॥ नमो नमस्तेऽस्तु इत्यादि। न हि स्वदन्यः कश्चिद- According to स्तीह देव, लोकत्रये दृश्यते-/C the reading is ऽचिन्यकर्मा ।।(13) कश्चिदपीह. अनन्तवीर्यामितविक्रमस्त्वम् सर्व(14) समाप्नोषि ततोऽसि सर्वः॥ 180 ,,, 15-6 ........ , (15) |, 41/3 रूपमुग्रं तव इदम् ,, (16,17) ,, (18) | ,, 43/2 त्वमस्य पूज्यश्च , 44/4 प्रियः प्रियायाः अर्हसि 1, 44.1, 2,3. रूपमुग्रं तव इमम् त्वमस्य विश्वस्य प्रियः प्रियस्य अर्हसि दिव्यानि कर्माणि तवा- According to द्भुतानि, पूर्वाणि पूर्वा C the reading is ऋषयः स्मरन्ति । पूर्वाणि पूर्वेऽप्यृषयः नान्योऽस्ति कर्ता जग- स्मरन्ति. तस्वमेको, धाता विधाता च विभुवश्च ॥१॥ (13) 11.40/3 | अनन्तवीर्यामितविक्रम- अनन्तवीर्योंमितविक्रमस्त्वम् स्त्वम् (T) (14) ,, ,,/4 सर्व समाप्नोषि ततोऽसि । व्याप्नोषि सर्व च ततोऽ सर्वः सि सर्वः। (J) सर्वं संव्याप्नोषि ततोऽपि सर्वः (T as a variant) (15), 412 हे कृष्ण हे यादव हे सखेति हे कृष्ण हे यादव हे सखे च __ (T and C) (16)/, 42:1 असत्कृतोऽसि । असत्कृतोऽपि (T) ,,, 4 वाहमहमप्रमेयम् त्वामहमप्रमेय (T) (11),, 43:1 पिताऽसि लोकस्य पिताऽस्य लोकस्य (T) (18) ,, ,, 4 अप्रतिमप्रभाव अप्रतिमप्रभावः(T and ) अप्रतिमस्वभावः (T as an additional variant) 212 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy