SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Critical Apparatus of Section B Chapter, verse and S.No. verse-quar ter in the vulgate Reading in the N.S.P. edition of the vulgate Reading in the Kāśmir recension Remarks 169 11.26/2 सर्वे सहैवावनिपालसझैः सर्वैः सहैवावनिपालसङ्गैः B according to 170 ,27-1 नानारूपैः पुरुषैर्योध्यमाना, Creads बाध्यमाना विशन्ति ते वक्तुम- instead of योध्यचिन्त्यरूपम् । मानाः, he and R यौधिष्ठिरा धार्तराष्ट्राश्च both read निहता, योधाः, शस्त्रैः कृत्ता instead of विहता:विविधैः सर्व एव ॥ & नूनमेते instead त्वत्तेजसा विहता नून- of नूनमेव and he मेव, तथा हीमे स्वच्छ- alone reads रीरप्रविष्टाः॥ त्वच्छरीरे प्रविष्टा: and R alone त्वच्छरीरं प्रविष्टाः | instead of स्वच्छ रीरप्रविष्टाः. 28/4 वक्ताणि अभिविज्वलन्ति वक्ताणि अभितो ज्वलन्ति । प्रतपन्ति विष्णो प्रतपन्ति विष्णोः Not noted by C. ,, (10) ऋतेऽपि त्वाम् ऋतेऽपि त्वा 32/3 (11) ..34/2 ,, 37/1 अन्यानपि योधवीरान् अन्यानपि वीरयोधानू(12) कस्माच ते न नमेरन् कस्माच ते न नमेयुः महा- महात्मन् स्मन् According to C. A reads the first two words as कस्माच्चैते. 176,38/3 वेत्ताऽसि वेद्यं च परं च धाम वेत्ताऽसि वेद्यं परमं च धाम 11.28/2 द्रवन्ति व्रजन्ति (B according to C) (10) ,, 31/2 नमोऽस्तु ते देववर प्रसीद | नमोऽस्तु देवेशवर प्रसीद (T) |, 33/1 | यशो लभस्व | यशो भजस्व । | , 34/2 योधवीरान् लोकवीरान, वीरलोकान् According to योधमुख्यान् (all in T) | C, R and A have the reading लोकवीरान् only. 211 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy