SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Critical Apparatus of Section B Chapter, verse and S.No. verse-quar ter in the vulgate Reading in the N.S. P. edition of the vulgate Reading in the Kāśmir recension Remarks तवाद्भुतं किन्नु भवेदसचं, किंवा शक्यं परतः। परितः in R and कीर्तयिष्ये। परतः in A acकर्ताऽसि सर्वस्य यतः cording to C. स्वयं वै, विभो ततः सर्वमिदं त्वमेव ॥२॥ अत्यनुतं कर्म न दुष्करं ते, कर्मोपमानं न हि विधते.ते। न ते गुणानां परिमाणमस्ति, न तेजसो नापि बलस्य नः ॥ ३ ॥ 11(19,20,21, 22,23,24) 12.3/2 अव्यक्तं पर्युपासते अव्यक्तासक्तचेतसाम् अव्यक्तं मामुपासते सर्वत्रासक्तचेतसाम् अत ऊर्ध्वं न संशयः अथ चितं समाधातुम् योगमुत्तममास्थितः | अथ आवेशयितुं चित्तम् कर्तुं भद्योगं आस्थितः गं आश्रितः (19) 11.48/ 1 न वेदयज्ञाध्ययनैः ।। | न वेदयज्ञाधिगमैः (T&c) ,,,/3 एवंरूपः शक्य अहम् । एवं रूपं शक्यमहम् (T, J and C) 1,49/2-4 ......विमूढभावः...... ...विमूढताभूत्.... | धोरमिक....... ...घोरमुग्रं ...... 52/1 सुदुर्दर्शमिदं रूपम् सुदर्शनमिदं रूपम् (T) ,,53/4 | दृष्टवानसि मां यथा दृष्टवानसि यन्मम (J) (24) ,, 54/1-2 भक्तथा त्वनन्यया शक्य भक्तधात्वनन्यया शक्य __ अहमेवं ह्यहमेवंविधोऽर्जुन । (T) (1) 12.5/4 देहवद्भिः देहभृद्भिः (T and C) (2) , 8/3 | निवसिष्यसि मय्येव निवत्स्यसि त्वं मय्येव (T &C) (3) , 10/1 अभ्यासेऽप्यसमर्थोऽसि अभ्यासेऽप्यसमर्थः सन् (T) (4) |, 11/4 यतात्मवान् ममात्मवान् 213 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy