SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Bhagavadgitā Word-Index Pt. 1-Appendix II Chapter, verse and S.No. verse-quar ter in the vulgate Reading in the N.S.P. edition of the vulgate Reading in the Kāśmir recension Remarks 693.37 स एषः कलुपक्षुद्रश्छिद्रप्रेक्षी धनञ्जय।। रजःप्रवृत्ती मोहात्मा(7) मनुष्याणामुपद्रवः ॥५॥ श्रीभगवान् उवाचकाम एषः क्रोध एष काम एषः क्रोध एष इत्यादि । इत्यादि । तथा तेन इदमावृतम् तथा तेन अयमावृतः . . . .. . .. . .. |, 38/4 (8,9,10, । " 11) एवं योगम् परम्पराख्यातम् Not noted by C. 14.1/1 | इमं योगम् 72 ,2/1 परम्पराप्राप्तम् (1,2,3,4) , 10/2. मन्मया मामुपाश्रिताः ,, 13/ 2 गणकर्मविभाग गुणकर्मविभागशः ,, 14/2 न मे कर्मफले स्पृहा , 17/1 कर्मणो ह्यपि बोद्धव्यम् | ,, 18/1 अकर्म यः पश्येत् van w N मन्मया मध्यपाश्रयाः गुणकर्मविभागतः न मे कामः फलेष्वपि कर्मणोऽपि हि बोद्धव्यम् अकमे यः पश्यति (7) 3.36/5 दुष्पूरेणानलेन च ,, 39/4 ,, 40/4 41/3 ज्ञानमावृत्य देहिनम् प्रजहि ह्येनम् 424 GESeeEas ॐ | मानुषाणाम् C as the only and S as an alternative read ing. दुष्पूरणानलेन च (S and J) ज्ञानमावृत्य देहिनाम् (J) प्रजहीोनम् (S, T and C) बुद्धेर्यः परतस्तु सः (J) स एव च मया...सनातनः।(C) रहस्यं चैतदुत्तमम् (C) कथमेवं (C) तदात्मांशं सृजाम्यहम् ___(T and C) स चोक्तः कृत्स्नकर्मवित् (T) स चोक्तः सर्वकर्मकृत् (S as an alternative 200 3/4 यो बुद्धेः परतस्तु सः 3/1-2 स एवायं...पुरातनः। रहस्यं ह्येतदुत्तमम् कथमेतत् (4) ,, 7/4 तदात्मानं सृजाम्यहम् 18/4स युक्तः कृत्स्नकर्मकृत् (3) ,, 43 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy