SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Critical Apparatus of Section B Chapter, verse and S.No. verse-quar ter in the vulgate Reading in the N.S.P. edition of the vulgate Reading in the Kāśmir recension Remarks 4.18/4 ,, 23/4 , 25/2 35/3 ,36/1 ... (6,7) | स युक्तः , यज्ञाय आचरतः कर्म योगिनः पर्युपासते भूतानि अशेषेण द्रक्ष्यसि सर्वेभ्यः पापेभ्यः. स चोक्तः यज्ञाय आरभतः कर्म | Not noted by C. | योगिनः समुपासते भूतानि अशेषाणि द्रक्ष्यसि सर्वेभ्यः पापिभ्यः छित्त्वा एनं संशयम् छित्त्वा एवं संशयम् 5.(1) ,, 1/4 ब्रूहि सुनिश्चितम् बन्धात् प्रमुच्यते तद्योगैः अपि गम्यते आत्मशुद्धये | ज्ञाननिषूतकल्मषाः ब्रूहि विनिश्चितम् बन्धात् विमुच्यते तद्योगैः अनुगम्यते आत्मसिद्धये 2 17/4 , 17/1 . . . . . . . . . . . .. . . ज्ञाननिधीतकल्मषाः स्मरन्तोऽपि मुहुस्वेत स्पृशन्तोऽपि स्वकर्मणि। सक्ता अपि न सजन्ति पके रविकरा इव ॥ (6) 4.37/2 (7) , ,/4 (1) 5.1/3 भस्मसात्कुरुतेऽर्जुन | भस्मसात्कुरुते तथा यच्छ्रेय एतयोरेकम्. 1,4/4 भस्मसात्कुरुते तथा (S) भस्मसात्कियते तथा (C) भस्मसात्कुरुतेऽर्जुन (S) यः श्रेयानेतयोरेकम् (T) यः .........रेकः (C) उभयोः फलमश्नुते (J) संयतात्मा जितेन्द्रियः (T) स्वपन् जपन् (T) अनन्गच्छन्स्वपन्श्वसन् । भुञ्जनगच्छन्श्वसन्स्मयन् (C) प्रलपन् विलपन् गृह्णन् (J) नवद्वारे पुरे देहे (C) उभयोविन्दते फलम् विजितात्मा जितेन्द्रियः स्वपन् श्वसन् ,7/2 ,, 8/4 9/ 1 ,, 13/3 प्रलपन् विराजन् गृह्णन् नवद्वारे पुरे देही 201 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy