SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Critical Apparatus of Section B S.No. Chapter, ver e and verse quarter in the vulgate Reading in the N.S. P. edit on of the vulgate Reading in the Kāśmir recension Remarks 68 3.27/2 गुणैः कर्माणि सर्वशः गुणैः सर्वाणि भागशः , 28/3 गुणाः गुणेषु वर्तन्ते गुणाः गुणार्थे वर्तन्ते ,, 31/2 मतं न अनुतिष्ठन्ति मतं न अनुवर्तन्ति ,,/4 मुच्यन्ते तेऽपि कर्मभिः मुच्यन्ते सर्वकिल्बिषैः , 32/2 न अनुतिष्ठन्ति मे मतम् न अनुवर्तन्ति मे मतम् | Not noted by C. ,,/4 | विद्धि नष्टान् अचेतसः विनष्टान् विद्धयचेतसः ,,35/4 | परधर्मो भयावहः | परधर्मोदयादपि -4 अनिच्छन्नपि वार्ष्णेय अनिच्छमानोऽपि बलात् notes 37197 बलादिव नियोजितः ॥ आक्रम्येव नियोजितः ॥ | म्यैव as the read ing in R. ,36-1,2, .... अर्जून उवाच-अथ केन 3,4,5 इत्यादि ३६ इतरवत् । तदनन्तरम् ) भवस्येष कथं कृष्ण कथं चैव विवर्धते । किमास्मा का किमाचार:(5) तन्ममा चक्ष्व पृच्छतः ॥१॥ श्रीभगवान् उवाचएष सूक्ष्मः परः शत्रुदेहिनामिन्द्रियैः सह। सुखतन्त्र इवासीनो मोहयन्पार्थ तिष्ठति॥२॥ कामक्रोधमयो घोरः स्तम्भहर्षसमुद्भवः। अहङ्कारोऽभिमानात्मा दुस्तरःपापकर्मभिः॥३॥ हर्षमस्य निवत्यषः (6) शोकमस्य ददाति च । भयं चास्य करोत्येष मोहयंस्तु मुहुर्मुहुः ॥४॥ (5) 3.36/1 (6) ,,14 किमात्मकः किमाचारः (S) | हर्ष प्रवर्तयत्येषः (S) 199 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy