SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Bhagavad gita Word-Index Pt. I-Appendix II Chapter, verse and S.No. verse-quar ter in the vulgate Reading in the N.S.P. edition of the vulgate Reading in the Kaśmir recension Remarks 262.10-1 त्वं मानुष्येणोपहतान्त- मानुषेण in B ac रात्मा, विषादमोहाभि- cording to C. भवाद्विसंज्ञः। कृपागृहीतः समवेक्ष्य समवीक्ष्य in A. बन्धून, अभिप्रपन्ना- according to C. न्मुखमन्तकस्य ॥ |, 11/1-2 अशोच्यान् अन्वशोचस्त्वं अशोच्यान् अनुशोचंस्त्वं प्राज्ञवत् in A ac प्रज्ञावादांश्च भाषसे - प्रज्ञावानाभिभाषसे। cording to C. 12/1 न तु एवाहम् न हि एवाहम् न इमे जनाधिपाः न अमी जनाधिपाः C does not note this variant. | अतःपरम् इतःपरम् ,, 21/4 | कं घातयति हन्ति कम् हन्यते हन्ति वा कथम् ..24/3 | नित्यः सर्वगतः स्थाणुः नित्यं सर्वगतः स्थाणुः नित्यसर्वगतः स्थाणुः according to Madhava Anandatirtha. C does not note this variant. 33 ,26/1 अथ च नम् अथ वा एनम् (3,4,5) 34, 30/4 न त्वं शोचितुमर्हसि न अत्र शोचितुमर्हसि According to C the reading in R and A is the same as in the vulgate and that in B is नानुशोचितुम् . (2) 2.18/3 अनाशिनोऽप्रमेयस्य (3) ,, 26/4 नैनं शोचितुमर्हसि विनाशिनोऽप्रमेयस्य (J and C) नैवं शोचितुमर्हसि __(Sand J) ध्रुवं मृत्युः (S and J) तथैनमन्यः (T and C) 27/1 ,, 29/2 ध्रुवो मृत्युः तथैव चान्यः 196 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy