SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Chapter, verse and S. No. verse-quarter in the vulgate 35 36 37 38 39 40 41 23 42 43 ++ 44 45 678 46 47 48 49 50 51 52 2.(6) 35/3 40/1 40/2 41/2 42/3 "" ,, 43/2 ,,,, 3-4 " "" ") :: " "" " "3 29 " 33 33 "" " " 22 "" " 47/8 48/1 93 50/1 51/3 (7) 54/1 13 /4 " "" (8) (6) 2.32/3 (7) 52/1 56/4 (५) 58/4 60/1 61/1 (8) 55/4 (9) 58/2 Critical Apparatus of Section B Reading in the N.S.P. edition of the vulgate www.kobatirth.org येषां च त्वं बहुमतः न इह अभिक्रमनाशः प्रत्यवायो न विद्यते बुद्धिरेका इह कुरुनन्दन |वेदवादरताः जन्मकर्मफलप्रदाम् क्रियाविशेषबहुल भोगैश्वर्यगतिं प्रति ॥ कर्मणि एव अधिकारस्ते बुद्धियुक्तो जहाति इह जन्मबन्धविनिर्मुक्ताः स्थितप्रज्ञस्य का भाषा स्थितधीः किं प्रभाषेत व्रजेत किम् स्थितधीः मुनिरुध्यते तस्य प्रज्ञा प्रतिष्ठिता ततो ह्यपि कौन्तेय तानि सर्वाणि संयम्य सुखिनः क्षत्रियाः | यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति । स्थितप्रज्ञः 'कूर्मोङ्गानि सर्वशः Reading in the Kasmir recension. एषां च त्वं बहुमतः न इह अतिक्रमनाशः प्रत्यवायेन दृश्यते बुद्धिरेका एव कुरुनन्दन वेदवादपराः जन्मकर्म५. लेप्सवः क्रियाविशेषबहुलाः भोगैश्वर्यगतिः प्रति ॥ कर्मणि अस्तु अधिकारस्ते । यस्य सर्वे समारंभा निराशीर्बन्धनास्त्विह । त्यागे यस्थ हुतं सर्व सत्यागी स च बुद्धिमान् ॥ बुद्धियुक्तौ जहाति इमे कर्मबन्धविनिर्मुक्ताः स्थिरप्रज्ञस्य का भाषा स्थिरधीः किं प्रभाषेत व्रजेच्च किम् स्थिरधीः मुनिरुच्यते स्थिरप्रज्ञम्तदोच्यते यत्तस्य अपि हि कौन्तेय तानि संयम्य मनसा 197 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Remarks Not noted by C. Not noted by C. "" "" "" " | सुकृतात्क्षत्रियाः यदा त्वं मोहकलिल R and B ac बुद्धया व्यतितरिष्यसि ।cording to C. स्थिरप्रज्ञ (T and J) | कुमोऽङ्गानिव सर्वतः (T and C ) R. reads fgaप्रज्ञः according to C. A. according to C.
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy