SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Critical Apparatus of Section B - Chapter, verse and S.No./verse-quar ter in the vulgate Reading in the N.S. P.. edition of the vulgate Reading in the Käśmir recension Remarks 1.28/3 इमं स्वजनम् 12 ,,/4 | समुपस्थितम् इमान्स्वजनान् समवस्थितान् समवस्थितम् Saikara (J. H. P. edition). 14, 32/2 29/1 | मम गात्राणि सर्वगात्राणि (6,7) | न च राज्यं सुखानि च न राज्यं न सुखानि च 33/3-4 | त इमेऽवस्थिता युद्धे त एव इमे स्थिताः योद्धं प्राणांस्त्यक्त्वा धनानि च ॥ प्राणांस्त्यक्त्वा सुदुस्त्यजान्॥ 19 37/2 ,3914 न्स्वबान्धवान् प्रपश्यद्भिः धार्तराष्ट्रान् सबान्धवान् संपश्यद्भिः (9,10) ,47/3 (Not in C) 192.1/3 विसृज्य उस्सृज्य विषीदन्तम् सीदमानम् क्लैब्यं मा म गमः पार्थमा क्लैब्यं गच्छ कौन्तेय 3/1 21,5/3 हत्वा अर्थकामांस्तु गुरू- न तु अर्थकामांस्तु गुरून् निहैव निहत्य अर्थकाम: in A, B and R according to C. 6/4 ,7/2 , 8/2 तेऽवस्थिताः पृच्छामि त्वाम् | यत् शोकमुच्छोषणम् विषीदन्तम् ते नः स्थिताः पृच्छामि त्वा यः शोकमुच्छोषणम् सीदमानम् 10/4 Rāmānuja. 1.30/1 गाण्डिवं स्रंसते हस्तात् 31/4 , 35/4 45/4 । हत्वा स्वजनमाहवे | किन्नु महीकृते हन्तुं स्वजनमुद्यता: रथोपस्थ उपाविशत् शोकसंविनमानसः श्रेयो भोक्तुम् नसते गाण्डिवं हस्तात् । (S, T and C) हत्वाहवे स्वबान्धवान् (J) किमु महीकृते (C) स्वजनान्हन्तुमुद्यताः (J) शोकसंविग्नमानस: 2m रथोपस्थ उपाविशत/0) श्रेयश्चर्तुम् (S, T & C) श्रेयस्करम् (J) ,,47/2 ,14 (1) 2.5/2 195 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy