SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशति । प्रवन्धः ॥ १३॥ सन्सूरिपदे स्थापितः । बहुशिष्यपरिकरितो भ्रमति । नित्यं शत्रुञ्जयोजयन्तादिपञ्चतीर्थी वन्दित्वारसविरस-1 मश्नाति । तपस्तप्यते। यहरं यद्दराराधं यच्च दूरे प्रतिष्ठितम् । तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ॥ १॥ ततः सर्वसिद्धयः। एकदा पाटलीपुत्रं गताः। तत्र मुरण्डो नाम खण्डितचण्डारिमुण्डो राजा । तस्य षण्मासान् यावच्छिरो. तिरुत्पन्नाऽऽस्ते । मन्त्रतन्त्रौषधैर्न निवृत्ता। विशेषविदुरान्सूरीनागतान् श्रुत्वा राज्ञा मन्त्रिणः प्रहिताःप्रोचुः" भगवन् ! राजराजेन्द्रस्य शिरोऽर्तिनिवर्त्यताम् , कीर्तिधौं संवीयेताम् ।" ततः सुरीन्द्रो राजकुलं गत्वा मन्त्रशक्त्या क्षणमात्रेण शिरोतिमपहरति स्म । ततोऽद्यापि पठ्यतेजह जह पएसिणिं जाणुयंमि पालित्तओ भमाडेइ । तह तह से सिरवियणा पणस्सइ मुरंडरायस्स ॥१॥ प्रीतो राजा । संवृत्ता उत्सवाः । पादलिप्तमूरिणा यशसा पवित्रितानि सप्तभुवनानि । राजा स्तौतिचेतः सार्द्रतरं वचः सुमधुरं दृष्टिः प्रसन्नोज्ज्वला शक्तिः क्षान्तियुता श्रुतं हृतमदं श्रीर्दीनदैन्यापहा । रूपं शीलयुतं मतिः श्रितनया स्वामित्वमुत्सेकिता निर्मुक्तं प्रकटान्यहो नवसुधाकुण्डान्यमून्युत्तमे ॥१॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy