SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शोभनकक्षाधोभाग इति, शोभनसमीपप्रदेश इति, शोभनफणिचक्र इति च ध्वनिः । ते = तव । मुखं = वदनम् । पुंसाम् = पुरुषाणाम्, उपलक्षणत्वात्प्राणिनामित्यर्थः । सुखाय = शाताय भूयात् ॥ २॥ - समस्तपदविग्रह:-त्रैलोक्यलोकस्तवनीय ! = त्रयाणां लोकानां समाहारस्त्रिलोकी, सैव त्रैलोक्यम् , तत्र तस्य वा लोकास्त्रैलोक्यलोकाः, तैः स्तवनीयः, तत्सम्बोधने । सुमते! -सु शोभना बुद्धि यस्य स, तत्सम्बोधने । महसेनपुत्र ! = महसेनस्य पुत्रः, तत्सम्बोधने । मृगाङ्क ! = मृगोऽको यस्य स, तत्सम्बोधने । गौरकान्ते ! = गौरीकान्ति र्यस्य स, तत्सम्बोधने। पद्मप्रभ! = पद्मस्य प्रमेव प्रभा यस्य स तत्सम्बोधने । सुपार्श्व ! = सु शोमनौ पाचौं यस्य, शोभनो वा पार्थो यस्य स, तत्सम्बोधने ॥ २॥ मुखम् .. विरोचनाभं सुविधि जिनेन्द्र सुभावतः शीतलमर्चयामि । श्रेयांसमय दिविजव्रजेनाs सक्तं न सम्पत्सु न वासुपूज्यम् ॥३॥ उपजातिः अन्वयः-- दिविजवजेन अच्यं सम्पत्सु न न असक्तम् विरोचनाभ जिनेन्द्रं सुविधिं शीतलं श्रेयांसं वासुपूज्यं सुभावतः अर्चयामि ॥३॥ विवृति :-दिविजबजेन = देववृन्देन। अय॑म् = पूज्यम् । सम्पत्सु = क्षणिकपर्यन्तदुःखदलौकिकसमृद्धिषु, न न असक्तम् = अत्यन्तविरक्तम् , नन्द्वयप्रयोगस्य प्रकृतार्थदायसूचकत्वात् । विरोचनाभम् = सूर्यसमानकान्तिम् , " द्युमणिस्तरणिमित्रश्चित्रभानुर्विरोचन" इत्यमरः । जिनेन्द्रम् = जिनपतिम् । सुविधिम् = तदाख्यतीर्थङ्क For Private And Personal Use Only
SR No.020149
Book TitleChaturvinshati Jin Stav
Original Sutra AuthorN/A
AuthorJinprabhsuri, Ashokchandravijay
PublisherShree Sangh
Publication Year1957
Total Pages20
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy