Book Title: Chaturvinshati Jin Stav
Author(s): Jinprabhsuri, Ashokchandravijay
Publisher: Shree Sangh
Catalog link: https://jainqq.org/explore/020149/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI jinprbhsuuri-kvivr-vircitshriicturviNshtijinstvH| Hoicl0dolibood aaaaaaaad Tapmapor Vaaaaaaaaaa TodpappadanavanA VaaaaaaaaaaaaaYAN vivRtikAra-munizrI candrodayavijayajI. For Private And Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 144 arha namaH | zrI jinaprabhasUri - kavivara - viracita zrIcaturviMzatijinastavaH / tadupari - zAsanasamrAT AcAryadeva zrImad vijaya nemisUrIzvarapaTTAlaMkArAcAryadeva zrIvijaya vijJAnasUrIzvarapaTTAlaMkArAcAryazrIvijaya kastUrasUrIzvaravineyANu munizrI candrodayavijayagumphitavivRttisamalaMkRtaH / zrI A. zrI. kailAsasAgara hari jJAna maMdira zrI mahAra Aho sA saMpAdaka - munizrI azoka caMdra vijayaH / etat punAzrIsaMghArpita saddravyena prakAzitam / * For Private And Personal Use Only AL KAKE Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mudraka : bhAU lakSmaNarAva kokATe, hanumAna chApakhAnA, 300 sadAziva peTha, puNe 2. prakAzaka - prAptisthAna mAstara jasavaMtalAla gIradharalAla 115 tilaka mArga, amadAbAda 1. zrIgoDIjI pArzvanAtha jaina Tempala TrasTa. 111 vetAla peTha, punA 2 mahArASTra. vi. saM. 2013 pratayaH 1000 vI. saM. 2483 For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir OM aI nmH| zAsanasamrAT vijayanemisUrIzvarasadgurubhyo namaH / zrI jinprbhsuuri-kvivr-vircitshriicturviNshtijinstvH| munizrIcandrodayavijayakRta_ vivRtismlngkRtH| mUlam jinarSabha ! prINitabhavyasArtha ! .. samastadoSAjita ! tIrthanAtha / zrIzambhavA''khaNDalavandha ! nanyAH svAmin ! prajAnAmabhinandana ! tvam // 1 // upajAtiH atha vivRtimaGgalam / surAsurainditapAdapaGkajaM sadA dayArakSitajantusaJcayam / samastakalyANasurAvanIruhaM namAmi tIrthazamahaM hRdA''dimam // 1 // zrInemisUricaraNAmbujayugmamantarAdhAya pUjyacaraNaM zamisArthamukhyam / vijJAnasarimatha bhaktibharaiHpraNamya kastUrasUrimiha gauraguNaM guruM svam // 2 // zrInAbhijanmamukhavIravarAntatIrtharAjAM stuti bhavabhayonmathanapravINAm / candrodayo munirahaM vivRNomi teSAM prItyai satAJca sukhabodhakRte sytnH||3|| For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (2) anvaya:- prINitabhavyasArtha ! samastadoSa! tIrthanAtha ! AkhaNDalavandha ! prajAnAM svAmin ! jinarSabha ! ajita ! zrIzambhava ! abhinandana! tvaM nandyAH // 1 // vivRti:-prINitabhavyasArtha = he prasAditaprANisaGgha ! ahiMsAdipaJcamahAvratAdidezanayA sarvajantUnAM pramodotpatteriti bhAvaH / samastadoSa! = parityaktarAgAdinikhiladUSaNa ! yadvA - samasta ! iti doSAjita ! iti ca bhinnapadenApi vyAkhyAnam / tathAca - samasta ! = sampUrNa !, jalaratnAdibhiH samudra iva jJAnadarzanacAritrAdibhiH samRta ityarthaH doSAjita! rAgAdidoSAnabhibhUta ! jJAnAdinA rAgAdisakaladoSANAM dUrIkaraNAtte eva parAjitAH, na tu svayaM tairabhibhUtaH, svasmin teSAM sattvakathAyA apyabhAvAditi suSThuktaM doSAjita ! iti / tIrthanAthAbhavasAgarasantaraNasAdhanIbhUtapravacanAdhAracaturvidhasaGghAdhipa / AkhaNDalavandha! =indrAbhivAdanIya! / "indro harizcyavano'cyutAgrajo vanI viDojA maghavAn purndrH| prAcInabarhiH puruhUtavAsavau saGkrandanA'' khaNDalameghavAhanAH // " ityabhidhAnacintAmANiH (2-85) / prajAnAM janAnAm" "loko janaH prajA" ityabhi0 (3-165) / svAmin! = Iza ! tasya vItarAgatvena yadyapi kasyApIzitRtvaM na sambhavati, tathApi paramakAruNikatayA bhavabandhabhinmArgopadarzanenA'nugRhItai janai bhaktipravaNatayA evamucyate itibhaavH| jinarSabhaH = jinshresstth!| yadvA-jina iti RSabha iti ca pRthakpadaM sambodhanam / tathA ca-jina ! = rAgadveghamohAdijetRpuGgava!, RSabha ! = tadAkhyatIrthakara!, urvorvRSabhalAnchanasattvAjjananyA caturdazAnAM svApnAnAmAdau vRSabhadarzanAdvetibhAvaH / ajita ! = tadAkhyadvitIyatIrthakara !, zliSTavyAkhyAnena pariSahAdibhi For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org (3) ranabhibhUta iti dhvaniH / asminnajite garbhasthe dyUtAdikrIDAyAM rAjJA' sya jananI na jitetyanusandhAnena pitrA gRhItA'jitanAmaka / iti ca / zrIzambhava ! = tadAkhyatRtIyatIrthaGkara ! zrIyukte'smin stute zaM zubhaM bhavatIti vyAkhyAnena ca zrIzubhakAraka iti dhvaniH / abhinandana ! = tadAkhyacaturthatIrthaGkara !, garbhAtprabhRtyevAbhIkSNaM zakreNAbhinandanAditi bhAvaH, harSaprada | iti dhvaniH / tvaM nandyAH = abhivardhasva, asya prakRte sarvatrA'nvaya: // 1 // samastapadavigrahaH --- prINitabhavya sArtha! - bhavyAnAM sArthaH sa prINito yena saH, tatsabuddhau / samastadoSa! = samastA doSA yena saH, tatsambodhane | doSAjita ! = iticchede tu = doSairajitaH, tadAmantraNe / tIrthanAtha ! = tIrtheSu nAthaH, tadAmantraNe / tIrthAnAM nAtha iti SaSThIsamAsastu zeSaSaSTyA, na tu nirdhAraNaSaSThyA, tayA samAsaniSedhAnuzAsanAt / jinarSabha | = jineSu jinAnAM vA RSabha iti pUrvavatsamAsaH / jinazvAsau RSabhazceti karmadhArayo vA tadAmantraNe / ajita ! = na jitaH, tadAmantraNe / samastadoSAjita ! ityekasaMbodhanatvena vyAkhyAne samastAH sakalAzca te doSAzca, tairajitaH, tatsambodhane / zrIzambhava ! = zrIyutaH zambhavaH, tadAmantraNe / zlokatrayaM yAvadupajAtizchandaH // 1 // * / mUlam sukhAya puMsAM sumate ! mukhaM te Acharya Shri Kailassagarsuri Gyanmandir mRgAGka ! padmaprabha ! gaurakAnte ! | supArzva ! netarmahasenaputra ! trailokyalokastavanIya ! bhUyAt // 2 // upajAtiH For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (4) anvayaH- netaH ! trailokyalokastavanIya ! sumate ! mRgAGka ! gaurakAnte ! padmaprabha ! supArzva ! mahasenaputra ! te mukhaM puMsAM sukhAya bhUyAt // 2 // vivRtiH- neta: ! = nAyaka !, apraNIrityarthaH / yo ghamaNIbhavati, sa svAnugatAn kRtyAkRtye upadizati, akRtyaparihAreNa ca kRtye eva pravartayati, svayaM ca tatra pravartate, tadvajjino'pi janAniti saSThUktaM netariti / trailokyalokastavanIya ! = tribhuvanajanastutya !, anye hi katibhireva, ayaM tu tribhuvanajanairiti vyatirekadhvaniH, yadvA yo hi tribhuvanajanAnAM hitacintakaH, satpathapravartayitA, niHspRhazva, sa eva taiH stutyH| vItarAgatayA paramakAruNikatayA cAyameva tathA nAnya iti trailokyalokastavanIyetyucitameva / yadvA trailokyaloka! iti stavanIya ! iti ca pRthaksambodhanam / tathA ca trailokyaM lokate'balokate sakalajJAnAvaraNIyakarmakSayajanyakevalajJAneneti sa tatsambodhane, sarvajJa! ityarthaH / stavanIya ! = stutiyogya ! na tu stotuM zakya!, guNAnAmasamatvAditi dhvaniH / sumate ! = tadAkhyatIrthaGkara !, sadbuddhe ! itidhvaniH / mithyAtvagandhasyApyabhAvAd, upadezAdinA janAnAM tannAzakatvAJceti bhAvaH / mRgAGka ! = hariNalAJchana ! zrI zAMtinAthetyarthaH / yadvA mRgAkazcandraH, nAmaikadezenAmagrahaNAccaMdraprabhetyarthaH / garbhasthe bhagavati mAtuzcaMdrapAnadohadabhAvAttadAkhyatIrthaGkaretyarthaH ! mahasenaputra ! = mahasenA''khyanaravarasuta !, zrIcandraprabhetyarthaH / gaurakAnte ! = vizadazarIracchave ! padmaprabha ! = tadAkhyatIrthaMkara !, kamalatulyakAnte ! iti dhvaniH / supArtha = tadAkhyatIrthakara ! garbhasthe bhagavati jananyAH supArzvabhAvAditi bhaavH| For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zobhanakakSAdhobhAga iti, zobhanasamIpapradeza iti, zobhanaphaNicakra iti ca dhvaniH / te = tava / mukhaM = vadanam / puMsAm = puruSANAm, upalakSaNatvAtprANinAmityarthaH / sukhAya = zAtAya bhUyAt // 2 // - samastapadavigraha:-trailokyalokastavanIya ! = trayANAM lokAnAM samAhArastrilokI, saiva trailokyam , tatra tasya vA lokAstrailokyalokAH, taiH stavanIyaH, tatsambodhane / sumate! -su zobhanA buddhi yasya sa, tatsambodhane / mahasenaputra ! = mahasenasya putraH, tatsambodhane / mRgAGka ! = mRgo'ko yasya sa, tatsambodhane / gaurakAnte ! = gaurIkAnti ryasya sa, ttsmbodhne| padmaprabha! = padmasya prameva prabhA yasya sa tatsambodhane / supArzva ! = su zomanau pAcauM yasya, zobhano vA pArtho yasya sa, tatsambodhane // 2 // mukham .. virocanAbhaM suvidhi jinendra subhAvataH zItalamarcayAmi / zreyAMsamaya divijavrajenAs saktaM na sampatsu na vAsupUjyam // 3 // upajAtiH anvayaH-- divijavajena acyaM sampatsu na na asaktam virocanAbha jinendraM suvidhiM zItalaM zreyAMsaM vAsupUjyaM subhAvataH arcayAmi // 3 // vivRti :-divijabajena = devvRnden| aya'm = pUjyam / sampatsu = kSaNikaparyantaduHkhadalaukikasamRddhiSu, na na asaktam = atyantaviraktam , nandvayaprayogasya prakRtArthadAyasUcakatvAt / virocanAbham = sUryasamAnakAntim , " dyumaNistaraNimitrazcitrabhAnurvirocana" ityamaraH / jinendram = jinapatim / suvidhim = tadAkhyatIrthaGka For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ram , atha ca saubhAgyazAlinam , satkarmAnuSThAyakaJca, "vidhividhAne devece" tyamaraH / zItalam = tadAkhyatIrthakkaram , garbhasthe bhagavati pituH pUrvotpannA'cikitsyadAhasya jananIhastasparzenopazAntaritibhAvaH / tathA zamAzrayatvAtkrodhAdiparihArAccAnugram, sakalasattvasantApA'panodakatvAcca zaityaguNayuktamiva vetyrthH| zreyAMsam = tadAkhyatIrthaGkaram, garbhasthe bhagavati kenA'pyanAkrAntapUrvadevatA'dhiSThitazayyA jananyA''krAnteti zreyo jAtamiti nAmnastanmUlakatvamiti draSTavyam, atha ca zreSTham / vAsupUjyam = tadAkhyatIrthakaram , garbhasthe'smin vAsavo vasubhiH = hiraNyAdibhI rAjakulaM pUjitavAniti nAmnastanmUlakatvamiti bhAvaH / atha ca vizvarUpapUjyam , viSNupUjyaM vaa| subhAvataH = sadbhAvanApUrvakam , arcayAmi = pUjayAmi // 3 // samastapadavigrahaH-divijabajena = divi jAtavanto divijaaH| saptamyA alapa, teSAM vrajaH, tena / asaktam = na sakto'saktastam / virocanAbham = virocanasyAmevAbhA yasya tam / jinendram = jineSu jinAnAM vA indra iva tam / suvidhim = su zobhano vidhi ryasya, tam / zreyAMsam = atizayena prazasyaH zreyAn , tam / vAsupUjyam = vAsunA pUjyastam, vAsuzcAsaupUjyazca vA tam, vasupUjyanRpateraya miti "prajJAdyANi" vAsupUjyastaM vA / subhAvataH = su zobhano bhAvaH mubhAvastasmAt // 3 // suvarNakAnte ! vimaLa ! svamuccakai rananta ! vijJAnaniviSTa ! viSTape / For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (7) aharmaNe ! dharma ! pathaprakAzane kuruSva zAnte ! hitamaGginAM padam // 4 // vaMzasthavRttam anvayaH- suvarNakAnte ! vijJAnaniviSTa ! pathaprakAzane ahamaNe ! vimala ! ananta ! dharma ! zAnte ! aGginAM padaM tvaM viSTape uccakairhitaM kuruSva // 4 // vivRti:- suvarNakAnte ! = kanakacchave ! zobhanarUpaprabha vaa| vijJAnaniviSTa ! = tatvajJAnanipuNa ! anantajJAnaniviSTa ! iti vA, kevalajJAnarUpAmeyaviziSTajJAnapariniSThitetyarthaH / yadvA 'vijJAna !' iti ' niviSTa !' iti ca pRthaksambodhanam , tathA cavijJAna ! = viziSTajJAnazAlin ! tattvajJAnin !, kevalinniti vA'rthaH / niviSTa ! = cAritrAdiniSTha / / pathaprakAzane = dharmAdharmAdimArgadarzane, muktimArgadarzane vA, aharmaNe ! = sUryarUpa / vimala ! = tadAkhyatIrthakara / atha ca-malarahita ! niSkalaGka ! nirdoSa ! iti vA'rthaH / ananta ! = tadAravyatIrthakara!, atha ca ameya ! ityarthaH / dharma ! = durgatau prapatatAM jantUnAM sanmArgopadezAdinA dhAraNAd, garbhasthe jine jananyA dAnAdidharmaparatvAdvA tadAkhyatIrthaGkara ! , yadvA 'dharmapathaprakAzane' ityekaM padam , tathA ca dharmamArgadarzane ityarthaH / zAnte! = zAntikartRtvAt , zAntyAtmakatvAdvA zAntiyogAt, garbhasthe'smin pUrvotpannAzivazAntibhAvAdvA tadAkhyatIrthaGkara / / atha ca zamAzAviSaya ityarthaH / AGginA = prANinAm / padam = AzrayaH, sthAnamityarthaH / " padaM vyavasitatrANasthAnalakSmA ivastuSvi " tyamaraH / tvam / viSTape = jagati, "viSTapaM bhuvanaM jagadi" tymrH| uccakaiH = ati For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir (8) zayena / hitam = vyAbAdhArahitatvena kalyANamayam / kuruSva = janaya, nirajananirAkArazAzvatAnandamayaM zivapadaM dehIti yAvat / .tathA ca viSTape = lokaviSaye / aGginAm = sAMsArikaprANinAmiti militArthaH / uJcakaiH- atyantam / hitam = kalyANakaram / padam = sthAnam, mokSAdyAtmAkamityartha : / kuruSva = vidhehi, dehIti bhaavH| aGgino'tihitapadabhAjaH kurviti smudaayaarthH| athavA aGginAM viSTape padam = saMsArAdhikaraNakaM sthAnam, sAMsArikatvamiti yAvat / uccakaiH- utkRssttm| hitam = kalyANakaraM yathAsyAttathA, na tvaniSTa bandhAdiprayojakamiti bhAvaH / kuruSva = saMsAriNaH sAMsArikatvaM kalyANAya yathA syAnnatvaniSTabandhAyetyevaM yatasvetyarthaH / yadvA aGginAM padam = aGgitvam, zarIritvamityarthaH / viSTape uccakaiH hitam = prazasyaM hitakaraM vA yathA syAttathA kuruSva / aGginAmaGgitvaM svahitamuktayAdisAdhanatayA paramopakAraka yathA syAnna tu - duHkhAyatanatayA'hitamityevaM kuruSveti yAvat / yadvA aGginAmaGgitvaM saddharmAdyAcaraNena prazasya yathA syAnnatvadharmAcaraNena nindyamityevaM ytsvetyrthH| yadvA viSTape uccakai hitam = muktyAdisAdhanabhUtatayA paramopakArakam / aGginAM padam = aGgitvam , mAnuSyakamiti yAvat kuruSva / manuSyabhavalAbhe hi jIvAnAM muktilAbhasambhavo na tu bhavAntareNeti tasyAbhilaSaNIyatayA taskuruSveti prArthanam // 4 // 1 . samastapadavigraha:-suvarNakAnte.! = suvarNasya kAntiriva kAntiryasya sa tAdRzaH. yadvA, varNo rUpam, sa ca kAntiH prabhA ca varNakAntI, zomane varNakAntI yasya sa taadRshsttsmbodhne| vijJAnaniviSTa! = vijJAne niviSTa statsambodhane / vijJAnetipRthakpadAnvayena vyAkhyAne tu / For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (9) viziSTaM jJAnaM yasya sa, ttsmbodhne| anantavijJAnaniviSTetyekapadatvena vyAkhyAne tu anantaM ca tadvijJAnaM ca tatra niviSTeti vigrhH| pathaprakAzane = pathasya prakAzanaM tatra / dharmapathaprakAzane ityekapadatve tu dharmasya panthAHpatho vA dharmapatham tasya prakAzane ttr| ahamaNe! =aha prakAzakatvAnmaNiriva, sa, ttsmbodhne| vimala != vigata malaM yasmAtsa tAdRzastatsambodhane / ananta ! = na antaH, avidyamAnaH anto vA yasya sa tAdRzastatsambodhane / ghAnte ! = zamyAditi kattaryAziSi saMjJAyAm ktiH, tatsambodhane // 4 // mUlam niHsIma ! sUratanaya ! sthitimArgadarzin ! . nirmAhi zarma sudRzAM priya ! muktidaar!| nirmuSTagAruDaruce ! nigRhItamoha ! malleza ! moditamahAzaya ! suvrten!||5|| vasantatilakA anvaya:- sthitimArgadarzin ! sudRzAM priya ! muktida ! nigRhItamoha ! moditamahAzaya ! ina ! sUratanaya ! ara! malleza ! nimRSTagAruDaruce ! suvrata ! niHsImazarma nirmAhi // 5 // vivRtiH-sthitimArgadarzin ! = vidhiniSedhAdimaryAdApathapradarzaka! | sudRzAm = samyagdRSTInAM bhavyAnAm-priya-prItiviSaya! yadvAsudRzAmityasya zarmetyanenAnvayaH / muktida! = mokSadAyaka! pravacanAdinA mokSamArgapradarzanena kRtvetibhaavH| nigrahItamoha ! = parityaktadArAgArAdimamatvabuddhe ! vItarAgatvAditi bhAvaH / " anityadhanadehAdau nityatvena mameti ca / ajJAnenA''vRtA buddhirmoha itybhidhiiyte|" iti yogazAstre / modivamahAzaya ! = harSitodAracetaH! yadvA modita ! iti For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (10) mahAzaya ! iti ca pRthakpadam ! tathA ca modita ! = jJAnAdinA prAptanityAnanda ! | mahAzaya ! = udAracetaH ! | ina ! = Iza ! | " Iziteno nAyakazce" tyabhi0 3,23 / sUratanaya ! = sUrAkhyanRpaputra ! garbhasthe'smin jananI ratnAnAM kuntharAzi dRSTavatIti kunthunAthetyAkhya ityarthaH / ara ! = tadAkhyatIrthaGkara ! garbhasthe'smin jananyA svapne sarvaratnamayo'ro dRSTa iti tadAkhyeti bhAvaH / muktidAretyekapadatvena vyAkhyAne ca, muktiH svavazatvAddArA iva yasya sa tAdRzaH / priyamuktidAretyevamekapadatvena vyAkhyAne ca priyA caturthapuruSIrthatveneSTA muktiH sakalakarmakSayaH svavazatvAddArA iva yasya sa tAdRzaH / priyamuktibhArya ! ityarthaH / malleza ! = mallinAtha ! garbhasthe'smin / mAtuH surabhikusumamAlyazayanIya dohado devatAbhiH pUrita iti malli:, tathA pariSahAdimallajayAnmaliH, sa cAsau nAthazca sa mallinAthetyAkhyatIrthaGkara ! / nimRSTagAruDaruce ! = saMskRtamarakatakAnte ! zyAmavarNa prabha ! ityarthaH / " gArutmataM marakatamazmagarbho harinmaNiri " tyamaraH / suvrata ! = tadAkhyatIrthaGkara !, zobhanA'hiMsAditratazAlinniti cArthaH / sutratenetyekapadatvena vyAkhyAne tu suvratA''nyasvAmin ! svayaM pAlyamAnatvAdupadezakatvAcca zobhanA'hiMsAdivratasvAminniti cArthaH / niHsIma = niravadhi / zarma kalyANam / nirmAhi = kuruSva // 5 // samasta padavigrahaH- sthitimArgadarzin ! = sthite mArgaH, taM darzayatItyevaMzIlaH sthitimArgadarzI tatsambodhane / sudRzAm = susamicInA hagyeSAM te sudRza:, teSAm / muktida ! = muktiM dadAtItisa, tatsambodhane / muktidAreti vyAkhyAne ca, muktiH dArA iva dArA yasya sa tatsambodhane / priyamuktidAretyevaM sambodhane tu - priyA muktireva I For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (11) dArA yasya sa taadRshsttsmbodhne| nigrahItamoha ! = nigRhIto moho yena sa tAdRzastatsambodhane / moditamahAzaya ! = modito mahAzayo yena sa tAdRzastatsambodhane / sUratanaya ! = sUrasya tanayaH, tatsambodhane / malleza ! = mallazcAsau Izazca, tatsambodhane / nirmuSTa-- gAruDaruce ! = nirmuSTazcAsau gAruDazca; nimRSTagAruDaH, tasya ruciriva ruciryasya sa tAdRzastatsambodhane / suvrata ! = suzobhanAni vratAni yasya sa taadRshsttsmbodhne| suvratenetyevaM sambodhane tu suvratazcAsAvinazya, tatsambodhane / niHsIma = sImno niSkAntaM niHsIma, tat // 5 // agho! namInA'GkanirAsadakSa ! samprINitA'zeSa ! samudra ! neme ! / zAntAra ! vAmeya ! guNAmirAma ! zrIvardhamAnadhi sukhazriye naH // 6 // upajAtiH anvayaH- agho! aGkanirAsadakSa ! samprINitA'zeSa ! samudra !' gukhAbhirAma ! zAntAra ! namIna ! neme ! vAmeya ! zrIvardhamAna ! naH sukhazriye edhi // 6 // vivRti:- agho ! = aghos iti sambodhanArthamavyayam / aGkanirAsadakSa ! = doSadUrIkaraNasamartha ! / samprINitA'zeSa ! = saddha rmopadezAdinA hrssitsmstlok!| samudra ! = vRSabhAdilAnchanalAJchita! aparigrahAdimuniveSAdiyukta! kAyotsargalakSaNamudrAyukta ! iti vA'rthaH / guNAbhirAma ! = dayAdibhiH prasiddhaiH paJcatriMzatsalyakairvAmguNaiH, catustriMzadatizayaizca mnojny!| zAntAra! = muktatvA For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . (12) duparatA'vasarpiNyutsarpiNIkAlacakravivarttanaikAntasuSamAdidvAdazavidhakAlakRtopAdhe !, kAlAtIta ! ityarthaH / yadvA zAnta ! = zamAzraya ! ara ! = tadAtyatIrthaGkara ! / namIna ! = naminAtha ! garbhasthe'smin paracakranRpairapi praNatiH kRteti namiH, sa cAsAvinazceti bhAvaH, tadAtyatIrthaGkara / ityrthH| aghonamInetyatra " avarNa" (1 / 3 / 22 / si. hai . ) ityAdinA saMdhiH / yadvA-aghona! mInAGkanirAsadakSa ! ityevaM padaracanA, tathA ca - aghona ! = pAparahita ! nirmaletyarthaH / asatyAdirUpaduritahetusamparkazUnyeti yAvat / "kaluSaM vRjinaino'dhamahoduritaduSkRtami" tyamaraH / mInAGkanirAsadakSa ! = kAmadUrIkaraNakuzala ! brahmacaryavratadhAritvAditi bhaavH| neme ! = tadAkhyatIrthakara ! dharmacakrasya nemivanneme ! dhrmckrprdhitulyetyrthH| vAmeya ! = vAmAnAmarAjJIputra ! zrIpArzvanAthetyarthaH / zrIvardhamAna! = zrImanmahAvIra ! naH = stuvatAmasmAkaM janAnAm / sukhazriye = sukhasampade, " zobhAsampattipadmAsu lakSmIH zrIrivadRzyate" ityamaraH / edhi = bhava // 6 // - samastapadavigrahaH-namIna! = namizvAsAvinazca sa ttsmbodhne| aGkanirAsadakSa! = aGkasya nirAsastatradakSaH, tatsambodhane / pakSAntare, -aghona!= adhairUnaH, ttsmbodhne|miinaangkniraasdkss! = mIno'ko yasya sa mInAkaH, tasya nirAsastatra dakSaH, tadAmantraNe / samprINitA:zeSa! = samprINitA azeSA yena sa tAdRzaH, tatsambodhane / samudra ! = mudrayA saha vartate iti samudrastadAmantraNe / guNAbhirAma!= guNairabhirAmaH tatsambodhane / zAntAra ! = zAntA bharA yasya sa tAdRzastatsambodhane / pAmeya vAmAyA apatyaM pumAn vAmeyaH, tdaamntrnne| zrIvardhamAna!= For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (13) vardhatAmiti vardhamAnaH karttaryAziSi saMjJAyAmAnaz / zriyAyukto vardhamAnaH, tatsambodhane / sukhazriye = sukhasya zrIstasyai // 6 // mUlam nirvyAja medhitatamoharaNai kadakSe ! = sarvajJarA jimahanIyapade ! nayAdye ! | sArvodive ! bhava sarasvati ! potarUpe ! mithyAtvavAriNi sadA mayi suprasannA ||7|| vasantatilakA anvayaH -- nirvyAjam etitamoharaNaikadakSe ! sarvajJarAjimahanI - yapade / mithyAtvavAriNi potarUpe ! nayA ! sArvodite / sarasvati ! mayi sadA suprasannA bhava // 7 // 1 vivRtiH - nirvyAjam = niSkapaTaM yathAsyAttathA, niHzeSarUpeNetibhAvaH / edhitatamoharaNaikadakSe ! = samRddhAjJAnavinAzanA' dvitIya kauzalyazAlini ! sarvajJarAjimahanIyapade ! = kevalisamudAyapUjyacaraNe, kevalisamudAyapUjyavarNasamUhe, iti cArthaH / mithyAtvavAriNi = mithyAtvarUpe salile / potarUpe ! = mahAnaukAyamAne ! tayA potena salilamiva mithyAtvaM tIrtvA samyaktva lAbhAditi bhAvaH / yadvA potarUpe iti saptamyantaM padaM mayItyanena abhedenAnveti tathA ca mithyAtvavAriNIti na saptamyantaM, kiMtu sambodhanam / mithyAtvanAzajanike ! iti cArthaH / nayAdye ! = nayapradhAne | prAthamyena vA naigamA dinayAdi pratipAdike ! ityarthaH / sArvodite! = sarvajJavAgrUpe ! | sarasvati! = vANi! zrutadevi ! ityarthaH / yadvA-nayAdye, sArvodite sarvajJavAnUpe AgamarUpe, sarasvati sAgare, " sArasvAn sAgaro 'rNavaH" ityamaraH / mAye stotRjane, potarUpe ityasya saptamyantatvena vyAkhyAnapakSe 1 For Private And Personal Use Only - Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir potarUpe = zizutulye, mayItyarthaH / "potaHpAko'rbhako DimbhaH pRthukaH zAvakaH zizu" rityamaraH / sadA suprasannA bhava = tava prasAdAdeva tattvajJAna sambhavaH, nAnyathetibhAvaH / yadvA-sarasvati ! nirvyAjamedhitatamoharaNakadakSe sarvajJarAji mahanIyapade mithyAtvavArake nayAdhe sarvajJavAgrUpe Agame viSaye, bAlatulye mayItyevamarthaH // 7 // samastapadavigrahaH- nirvyAjam = vyAjAnnirgataM yathAsyAttathA, edhitatamoharaNakadakSe! = edhitaM ca tattamazca, edhitatamaH, tasya haraNam, tatra, ekA cAsau dakSA ca, ttsmbodhne| sarvajJarAjimahanIyapade - sarvajJAnAM rAjayaH, tAsu mahanIyau padau yasyAH, mahanIyAni padAniyA tyAdyantarUpANi yasyAH sA tAdRzI, tatsambodhane / nayAye! = nayaH AdyaH yasyAH sA tAdRzI, tatsambodhane / sArvodite ! = sarva jAnantIti sArvAH tairuditA, tatsambodhane / sarasvati ! = saraH asti asminniti sarasvAn , tasmin // 7 // mUlam evaM zrIvRSabhAdayo jinavarAH zrIvardhamAnAntimAH saandraanndmkhnnddkhnndditpdaitaashcturviNshtiH| prjnyollaasilsjjitprbhvivyaavrnnymaanodyaa| bhUyAsurmayi suprsnnhRdyaastrailokylkssmiishvraaH||8|| zArdUlavikrIDitam - anvaya :- evaM prajJollAsilasajjinapramakavivyAvarNyamAnodayAH trailokyalakSmIzvarAH zrIvRSabhAdayaH zrIvardhamAnAntimAH caturviMzatijanavarAH akhaNDakhaNDitapadaiH sAndrAnandaM nUtAH mayi suprasannahRdayA bhUyAsuH // 8 // For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vivRti :- evam = pUrvokta prakAreNa / prajJollAsilasajjinapramakavivyAvImAnodayAH = nvnvonmessshaaliprtibhaaprkaashshiilshobhmaanjinprbhaabhidhbudhsmykiiy'maanaa'bhyudyaaH| trailokyalakSmIzvarAH = tribhuvanalakSmIpatayaH / zrIvRSabhAdayaH = shriiyutvRssbhdevprbhRtyH| zrIvardhamAnAntimAH = shriimhaaviirsvaamipryntaaH| caturvizatiH cturvishtisngkhyaakaaH| jinavarA: = jinazreSThAH, tIrthaGkarA ityarthaH / akhaNDakhaNDitapadaiH= abhaGgarSabhA'bhinandanAdisabhaGgA'jitazambhavAdizabdaiH / sAndrAnandam =snigdhaharSam, gADhAnandapUrvakamiti yAvat / sAtizayaprItipUrvakamiti bhAvaH / nUtAH = stutA, santaH, yadyapi dhAtupAThe "nu" iti-hasvatvaviziSTaH pAThaH, tathApi" pariNata guNodayaH" ityAdivatsamAdhAnIyam / mayi = stotari bhavyajane / suprasannahRdayA: smykprsnnmnsH| bhUyAsu- bhavantu, stuteH stotavyaprasAda evopayogAditibhAvaH // 8 // samastapadavigrahaH-prajJollAsilasajjinaprabhakavivyAvarNyamAno dayA: = prajJayollasatItyevaMzIlaH prajJollAsI, sa cAsau lasaMzca prajJollasilasan, jinaprabhazcAsau kavizca ninaprabhakaviH, prajJollAsilasaMzvAsau jinaprabhakavizva, tena vyAvarNyamAna udayo yeSAM te, athavA prajJAllAsilasantazca te jinaprabhakavivyAvarNyamAnodayAzca, te taadRshaaH| trailokyalakSmIzvarAH = trailokyasya lakSbhyaH, tAsAmIzvarAH / zrIkRSabhAdayaH = zrIyutazca te vRSabha AdiryeSAM te tAdRzAH / yadvA-zrIyuto vRSabhaH zrIvRSabhaH, sa AdiryeSAM te taadRshaaH| zrIvardhamAnAntimAH = ante bhavo'ntimaH, zrIyuto vardhamAno'ntimo yeSAM te tAdRzAH / catuvizatiH = caturAdhikA viNshtiH| jinavarAH = jayanti kAmAdIna For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (16) rIniti jinAH teSu teSAM vA vraaH| akhaNDakhaNDitapadaiH = avidyamAnaH khaNDo yeSu tAni, akhaNDAni ca tAnyamUni khaNDaH sabjAto'neti khaNDitAni ca akhaNDakhaNDitAni, tAni ca tAni padAni ca taiH / sAndrAnandam = sAndra Anando yatra navane karmaNi tadyathA syAttathA // 8 // samApteyaM vivRtiH // AbAlabrahmacaryaprathitaguruyazaHzrIlanemeH supaTTA' __ ldvaaraa''caarbhaarvrtittividitjnyaanvijnyaanmreH| paTTolAsiprabhAvA'gaNitaguNagaNakhyAtakastUrasUreH ziSyazcandrodayo'haM stutivivRtimimAM tatprasAdAdakArSam // 1 // amuSyAM me kRtyAM skhalanamiva yAtaH kvacidapi truTiH kAcidbhAyAddhamatanujanuzcedbudhavaraiH / vizodhyodArAntaHkaraNaviditaiH sattvamahitaH, __ satAM sattvaM yad dhIH sapadi susamAdheravasare // 2 // stambhAkhye tIrthavarye munikhakhanayanaiH (2007) sammite vikramAbde cAturmAsyAdhivAse dhavaladalayute cAzcine bhAnutithyAm / vAre candre samAptA stutivivRtiriyaM dhImato modahetu - jIyAdAcandrasUryaM svagurukarapayojanmayugme'rpaNena // 3 // For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI nemivijJAna granthamAlAnAM prakAzano. kalikAla sarvajJa zrIhemacandrAcArya viracita abhidhAna ciMtAmaNi kozaAcArya zrIvijaya kastUrasUrIzvara racita candrodayAbhidhagurjarabhASAnuvAdasameta. AcArya zrIvijaya kastUrasUrIzvara racita-- "pAIa vinnANa khaa|" For Private And Personal Use Only