________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(७) अहर्मणे ! धर्म ! पथप्रकाशने
कुरुष्व शान्ते ! हितमङ्गिनां पदम् ॥४॥ वंशस्थवृत्तम् अन्वयः- सुवर्णकान्ते ! विज्ञाननिविष्ट ! पथप्रकाशने अहमणे ! विमल ! अनन्त ! धर्म ! शान्ते ! अङ्गिनां पदं त्वं विष्टपे उच्चकैर्हितं कुरुष्व ॥ ४ ॥
विवृति:- सुवर्णकान्ते ! = कनकच्छवे ! शोभनरूपप्रभ वा। विज्ञाननिविष्ट ! = तत्वज्ञाननिपुण ! अनन्तज्ञाननिविष्ट ! इति वा, केवलज्ञानरूपामेयविशिष्टज्ञानपरिनिष्ठितेत्यर्थः । यद्वा 'विज्ञान !' इति ' निविष्ट !' इति च पृथक्सम्बोधनम् , तथा चविज्ञान ! = विशिष्टज्ञानशालिन् ! तत्त्वज्ञानिन् !, केवलिन्निति वाऽर्थः । निविष्ट ! = चारित्रादिनिष्ठ । । पथप्रकाशने = धर्माधर्मादिमार्गदर्शने, मुक्तिमार्गदर्शने वा, अहर्मणे ! = सूर्यरूप । विमल ! = तदाख्यतीर्थकर । अथ च-मलरहित ! निष्कलङ्क ! निर्दोष ! इति वाऽर्थः । अनन्त ! = तदारव्यतीर्थकर!, अथ च अमेय ! इत्यर्थः । धर्म ! = दुर्गतौ प्रपततां जन्तूनां सन्मार्गोपदेशादिना धारणाद्, गर्भस्थे जिने जनन्या दानादिधर्मपरत्वाद्वा तदाख्यतीर्थङ्कर ! , यद्वा 'धर्मपथप्रकाशने' इत्येकं पदम् , तथा च धर्ममार्गदर्शने इत्यर्थः । शान्ते! = शान्तिकर्तृत्वात् , शान्त्यात्मकत्वाद्वा शान्तियोगात्, गर्भस्थेऽस्मिन् पूर्वोत्पन्नाशिवशान्तिभावाद्वा तदाख्यतीर्थङ्कर ।। अथ च शमाशाविषय इत्यर्थः । आङ्गिना = प्राणिनाम् । पदम् = आश्रयः, स्थानमित्यर्थः । " पदं व्यवसितत्राणस्थानलक्ष्मा िवस्तुष्वि " त्यमरः । त्वम् । विष्टपे = जगति, "विष्टपं भुवनं जगदि" त्यमरः। उच्चकैः = अति
For Private And Personal Use Only