SearchBrowseAboutContactDonate
Page Preview
Page 771
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३००० चरक-संहिता। पाण्डुरोगचिकित्सितम् तेषां विकल्पो यश्चान्यो महाव्याधिहलीमकः । तस्य चोक्तं समासेन लक्षणं सचिकित्सितम् ॥४८॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्त दृढ़बलप्रतिसंस्कृते चिकित्सितस्थाने पाण्डुरोचिकित्सितं नाम षोडशोऽध्यायः ॥१६॥ गाधरः-पाण्डुरोगचिकित्सिताध्यायार्थ संग्रहेणाह-तत्र श्लोकाविति। पाण्डोरित्यादि ॥४८॥ इति अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते । अमाप्ते तु दृढवल-प्रतिसंस्कृत एव च। पाण्डुरोगचिकित्सिते वैद्यश्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ षष्ठस्कन्धे चिकित्सितस्थानजल्पे पाडुरोग चिकित्सितजल्पाख्या षोड़शी शाखा ॥१६॥ चक्रपाणिः-पाण्डोः पञ्चविधस्येत्यादिना संग्रहमाह। स च व्यक्त एव ॥ ४ ॥ इति महामहोपाध्यायचरकचतुराननश्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां चिकित्सितस्थानच्याएयायां पाण्डुरोगचिकित्सितं नाम षोडशोऽध्यायः ॥ १६॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy