SearchBrowseAboutContactDonate
Page Preview
Page 1491
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७२० चरक संहिता। वमनविरेचनव्यापसिद्धिः पीतं स्निग्धेन सस्नेहं तदोषैर्दिवाद्धतम् । न वाहयति दोषांस्तु स्वस्थानात् स्तम्भयेच्च तान् ।। वातसङ्गगुदस्तम्भ-शूलैः क्षरति चामशः। तीदणं वस्ति विरकं वा दद्यालाचतपाचिते॥४॥ रूक्षं विरेचनं पीतं रूक्षणाल्पबलेन वा। मारुतं कोपयित्वाशु कुर्याद् घोरानुपद्रवान् ॥ स्तम्भं शूलानि घोराणि सर्वगात्रेषु मारुतः । स्नेहस्वेदादिकस्तत्र कार्यो वातहरो विधिः ॥ ४६ ॥ गङ्गाधरः-अथ स्तम्भं व्यापदमाह-पीतमित्यादि। स्निग्धेन नरेण सस्नेह विरेचनौषधं पीतं माईवात् तदोषधं दोषधृतं सत् न दोषान् वाहयति स्वस्थानान्न प्रेरयति, तांश्च दोषान् स्तम्भयेदिति स्तम्भः स्यात् । वातसङ्गादिभि. युंक्तमल्पमल्पं क्षरति। सत्र चिकित्सामाह-तीक्ष्णमित्यादि। लडितपाचिते तं स्तम्भितं नरं पूर्व लवयित्वा पाचनदोष पाचयिता तीक्ष्णं वस्तिं निरूड विरकं वा दद्यात्॥४५॥ - गङ्गाधरः-उपद्रवाख्यां व्यापदमाह-रूक्षमित्यादि। रूक्षेण जनेनाल्पबलेन रूक्षं विरेचनमौषधं पीतं मारुतं कोपयिता घोरानुपद्रवानाशु कुर्य्याद। मारुतश्च स्तम्भं कुर्यात् (चलानि कम्पमानानि) घोराणि शूलानि च (गात्राणि) कुर्यात् । तत्र चिकित्सामाह-स्नेहेत्यादि। तत्र स्नेहस्वेदादितिहरो विधिः काव्यः॥४६॥ शेषा। स्यात् यथान्याधि भेषजमिति कण्डादिविपरीत भेषजम्। पीतं स्निग्धेनेस्यादिना सम्ममाह । माईधामृतमिति भेषजस्य मृदुतया दोषैतम्, स्वस्थानात् च्युतान् स्तम्मदिति योननीयम्। लखनपाचनानन्तरं तीक्ष्णं वस्ति विरेकं वा तीक्ष्णमहतीत्यर्थः ॥ ४०-४५॥.. चक्रपाणिः-लक्षामित्यादिना उपद्वमाह । यद्यप्याध्मानादयोऽपि उपद्रवा एव, तथापि तेषा संज्ञा सरेण गृहीतत्वात् शूलादय एवोपद्रवशब्देनोच्याते। तथा शूलादयश्चामी प्रधानाइतस्कारभाषित्वाऽपद्रवशब्देनोच्यन्ते, यथा धूमः कुर्य्यादुपद्रवानिति । किंवा अयोगास्यस्य व्याघरमी पावा इति शेयम् ॥ ४६॥ स्तम्भ चलानि घोराणि सर्वगामाणि मारुतः इति कचित् पाठः । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy