SearchBrowseAboutContactDonate
Page Preview
Page 1490
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ष्ठ अध्यायः ] - सिद्धिस्थानम्। ३७१६ तदेव दर्भमृदितं रक्तं वस्तिं प्रदापयेत् । श्यामाकाश्मयंवदरी-दूर्वावीरः शृतं पयः ॥ घृतं मण्डाञ्जनयुतं वस्तिं शीतं प्रदापयेत् । पिच्छावस्तिं सुशीतं वा घृतमण्डानुवासनम् ॥ ४२ ॥ गुदभ्रंशं कषायैश्च स्तम्भयित्वा प्रवेशयेत् । सामगन्धर्वशब्दांश्च संज्ञानाशे च कारयेत् ॥४३॥ यदा विरेचनं पीतं विड़न्तरवतिष्ठते। वमनं भेषजान्तं वा दोषानुत्क्लेश्य नावहेत् ॥ तदा कुर्वन्ति कण्डादीन् दोषाः प्रकुपिता: गदान् । सविन शानतस्तत्र स्याद् यथाव्याधि भेषजम् ॥ ४४ ॥ सश्लषयति, तस्मात् तत् पिबन्नाशु जीवं गच्छति। तदेव मृगादीनां जीवतां सद्यस्कं रक्तं दभमृदितं कुशेन मूलेन मदितं वस्तिं प्रदापयेत् । श्यामादिभिः कल्कैश्चतगुणजले शृतं पयः घृतमण्डरसाञ्जनयुतं वस्तिं प्रदापयेत् । पिच्छावस्ति वा पदापयेत्। सुशीतं घृतमण्डानुवासनं वा प्रदापयेत् ॥४२॥ गङ्गाधररा-अथ गुदभ्रशं व्यापदमाह-गुदभ्रशमित्यादि। कषायवटादिवल्कलकाथादिभिः स्तम्भयित्वान्तः प्रवेशयेद् गुदम् । तत्र संज्ञानाशे सामशब्दान् गन्धर्वशब्दान् सङ्गीतशब्दान् कारयेत् ॥४३॥ ... गङ्गाधरः-ननु कुत एव स्यादित्यत आह-यदेत्यादि। यदा विरेचनमौषधं पीतं (पित्तं निहन्तुम् ) विडन्तरवतिष्ठते, वमनमौषधश्च दोषानुक्तिश्य भेषजान्तं पीतवमनौषधान्तं वमनं नावहेत्, तदा कण्डादीन सविभ्रशान् गदान कृपिता दोषाः कुचन्ति। तत्र यथाकण्डादि भेषजं कुर्यात्। गुदभ्रंशसंचाभ्रशविधिरिदेवोक्त इति ॥४४॥ गष्यतीति तदसक प्रभावादेव जीवरूपतां याति । श्यामेत्यादौ कल्पान्तरमाह । गुदभ्रंशमित्यादिना विशमाह। कषायैरिति कषायरसैः। सामेत्यादिना संज्ञारूपविशचिकित्साचाह। साम सान्स्वनम् । गन्धर्वशब्दो गोतम् । एतौ च विनं शौ अयोगजन्यौ। यदेत्यादिना तृतीयमयोगजन्यं विभ्रंशमाह। विदन्तरवतिष्ठत इति मूलमपहृत्यावतिष्ठते। भेषजान्तमिति भेषजमात्रं वमनं नावतिष्ठते। नावहेदिति नापहरति। अस्याः व्यापदो विभ्रसंज्ञा पारिभाषिकी For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy