SearchBrowseAboutContactDonate
Page Preview
Page 1492
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४ मध्यायः सिद्धिस्थानम् । ३७२१ स्निग्धस्य गुरुकोष्ठस्य मृदन्क्लेश्यौषधं कफम् । पित्तं वातश्च सरुध्य सतन्द्रागौरवं क्लमम् ॥ दौर्बल्यञ्चाङ्गमईञ्च कुर्य्यादाशु तदुल्लिखेत् । लकनं पाचनं काले तीक्ष्णं स्निग्धश्च शोधनम् ॥ ४७॥ तत्र श्लोको। इत्येता व्यापदः प्रोक्ताः सरूपाः सचिकित्सिताः। विरेचनस्याकुशलैर्दत्तस्य वमनस्य च ॥ . धीमान् विज्ञाय तास्तस्मादवस्थाश्चैव तत्त्वतः। दद्यात् संशोधनं सम्यगारोग्याथ सदा नृणाम् ॥४८॥ इत्यग्निवेशकूतै तन्त्रे चरकप्रतिसंस्कृते सिद्धिस्याने वमन विरेचनव्यापत्सिद्धिर्नाम षष्ठोऽध्यायः ॥६॥ गङ्गाधर:-क्लमं व्यापदमाह-स्निग्धस्येत्यादि। स्निग्धस्य तेन स्नेहेन गुरुकोष्ठस्य नरस्य मृदुवीय्यमौषध पीत कफमुतक्लिश्य पित्तं वातञ्च संरुध्य सतन्द्रागौरवादिकं क्लमं कुर्य्यात । तत्राशु तदौषधं वमनेनोल्लिखेत्, ततो लान ततः पाचनं काले शोधनं ( भोजनम् ) विदध्यादिति ॥४७॥ गङ्गाधरः-अथाध्यायाथेमाह-तत्र श्लोकाविति ॥४८॥ गाधा-अध्यायं समापयति-अग्नीत्यादि। ... अनिवेशकृते तन्त्रे चरकप्रतिसग्कृते। सिद्धिस्थानेऽष्टमेऽप्राप्ते ततो हद. बलेन तु। प्रति संस्कृत एवास्मिन् व्यापांसद्धौ विरेकयो। षष्ठेऽध्याये वैद्यगङ्गाधरेण च कृते पुनः। जल्पकल्पतरौ सिद्धि-स्थाने स्कन्धेऽष्टमेऽन्तिमे। षष्ठाध्यायस्य जल्पाख्या षष्ठी शाखा समापिता॥६॥ चक्रपाणि:-स्निग्धस्येत्यादिना क्लममाह । कर्फ पित्तञ्चोतक्लेश्य वातञ्च संरुध्य भेषजं क्लमं तन्मादियुतं करोति । तल्लिखेदिति तद भेषजं पीतम्चेद् उल्लिखेदित्यर्थः ॥ ४७॥ पाणिः- हे इत्येता व्यापद इत्यादी कुर्यात् संशोधनं सम्यगाँत संशोधनं दद्यात अथा व्यापदो नोपतिष्ठ युरित्यर्थः ॥ १८ ॥ इति महामहोपाध्यायचरकचतुराननश्रीमश्चक्रपाणि दत्तविरचितायामायुवेददीपिकायां परात्पर्यटकायां सिद्रिस्थानव्याख्यायां वमनविरेचनष्यापसिदिः न्याख्यानाम षष्ठोऽध्यायः ॥६॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy