SearchBrowseAboutContactDonate
Page Preview
Page 1355
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५८४ चरक-संहिता। [तिवकास तत्र श्लोको। दध्यादिभिः पञ्च सुरा चैका सौवीरकेऽपि च । एकोऽरिष्टस्तथा योग एकः कम्पिल्लकेन च ॥ लेहास्त्रयो घृतेनापि चत्वारः सम्प्रदर्शिताः। योगान्ते लोध्रमूलानां कल्यै षोड़श दर्शिताः ॥८॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते कल्पस्थाने तिल्वककल्पो नाम नवमोऽध्यायः॥ ६ ॥ साधयेदिति। तद्यथा। तिल्वकमूलखककल्केन पकक्षीरं मथिखा घृतमुत्थाप्य तत् पादिकं तिल्वकमूलखकल्लं दत्त्वामलकीरसे चतुर्गुणे पचेदित्येकं सपिः। अपरञ्चैकं तदेव तिल्वककल्क पकक्षीरोत्थं घृतं दशमूलस्य कषायेण कुलस्थ कषायेण यवकषायेण मिलिखा चरर्गुणः कषायैः, त्रिवृतादिभिस्त्रितात्रिफलादन्तीत्यादिभिरपामार्गतण्डुलीयोत्तः पादिः पचेदित्यपरं सपिरिति धृते चखारो योगाः॥७॥ गङ्गाधरः-इति षोड़श योगास्तिल्वकस्य श्लोकाभ्यामुपसंहियन्ते तत्र श्लोकाविति । दध्यादिभिः पञ्च योगाः। एका मुग। सौवीरे चैकः। अरिष्ट एकः। कम्पिल्लके त्वेकः । लेहास्त्रयः। घृतेन चखारः । इति षोडश योगाः । इति ॥ ८॥ गङ्गाधरः-अध्यायं समापयति-अग्नीत्यादि। अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते । अप्राप्ते तु दृढ़बल-प्रतिसंस्कृत एव च । कल्पस्थाने सप्तमे तु नवमेऽध्याय एव च। लोध्रकल्पे वैद्यगङ्गाधरेण रचिते पुनः। जल्पकल्पतरौ कल्प स्थाने स्कन्धे तु सप्तमे। लोध्रकल्पाध्यायजल्पशाखेयं नवमीरिता ॥९॥ एवं घृतेन च सरवारो योगा भवन्ति । चतुरङ्ग लघृते च चतुरङ्ग लसिद्धात् इत्यादिना तथा तदेव दशमूलस्य इत्यादिना प्रोक्त 'ये। तथा च तुरङ्ग ल. रुपेन लोध्रादीनां लोध्रघृते भवतः ॥७॥ चक्रपाणि:- पञ्च दध्यादिभिारत्यादि संग्रहो व्यक्तः ॥ ८॥ इति महामहोपाध्यायचरकचतुराननश्रीमचक्रपाणिदत्सविरचितायामायुधददीपिका घरकतात्पर्यटीकायां कल्पस्थानव्याख्यायां तिस्वकाको नाम नवमोऽध्यायः ॥९॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy