SearchBrowseAboutContactDonate
Page Preview
Page 1332
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमोऽध्यायः । अथातः श्यामात्रिवृत्कल्पं व्याख्यास्यामः, इतिह स्माह भगवानात्रेयः ॥ १ ॥ विरेचनं त्रिमूलं श्रेष्ठमाहुर्मनीषिणः । तस्याः संज्ञाः गुणाः कर्म्म भेदः कल्पश्च वक्ष्यते ॥ २ ॥ त्रिभण्डी त्रिवृता चैव श्याम्मा कूटरणा तथा । सर्व्वानुभूतिः सुबा शब्दः पर्यायवाचकैः ॥ कषायमधुरा रूक्षा विपाके कटुका स्मृता । कफ पित्तप्रशमनी रौंदयाच्चानिल कोपिनी ॥ सेदानीमोषधैर्य का वातपित्तकफापहै । कल्ये वैशेष्यमासाद्य सर्वरोगहरा भवेत् ॥ ३ ॥ गङ्गाधरः- अथोडे शक्रमाच्छेषान् पड़ विरेचनशतेषु पञ्चचत्वारिंशदुत्तरशतद्वययोगान् व्याख्यातु श्यामात्रितोः कल्पमाह - अथात इत्यादि । परु विरेचनशताश्रितीये यदुद्दिष्टम् - श्यामा त्रियोगशतं प्रणीतं दशापरे चात्र. भवन्ति योगाः' इति, तान् दशोत्तरशतयोगान् श्यामायावितायाश्च समानान् व्याख्यास्याम इति । शेषं सव्वं पूर्ववत् ॥ १ ॥ धरः- विरेचनमित्यादि । तस्यास्त्रिवृतायाः संज्ञामाह - त्रिभण्डीत्यादि ।त्रिभण्ड्यादिभिः पर्य्यायवाचकः शब्द स्त्रिदृदुच्यते । गुणानाह । कषायेत्यादि कार्दिशमनम निलकोपनञ्च कर्म स्वाभाविकम्। सेदानीमित्यादिना चक्रपाणिः – वमनार्थकल्पानन्तरं विरेचनकल्पेषु वक्तव्येषु त्रिवृताया विरेचनद्रव्येषु सुखविरेधनतया प्रवानत्वात् सिवृत्कल्प एवाभिधीयते । त्रिवृतो भेद एव च श्यामा । तेन श्वामायासिद्धता यथ- कल्पः । यद्यपि चाहणमूलैव विवृदवोत्कृष्टा वक्तव्या, तथाप्यध्यायसंज्ञायां श्यामा भदौ- पाठेनाशुपहन्तृतया इयामायां प्रकर्ष दर्शयति । ये चाल योगा वक्तव्याः, ते रुपया यामया वा उभाभ्यां वा दोषशरीरादिबलाबलमपेक्ष्य कर्त्तव्याः । विरेचन इत्यादी विवृत्तशब्-मममुकाया अरुणमूलायाश्च सामान्येन मूलं गृह्यते ॥ १ ॥ २ ॥ पिययत्वेन वाचकः पत्यविवाचकः। सेकामीमित्यादि । वातपित For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy