SearchBrowseAboutContactDonate
Page Preview
Page 1333
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५६२ चरक-संहिता। [ श्यामासिवृत्कल्पा मूलन्तु द्विविधं तस्याः श्यामश्चारुणमेव च। तयोमुख्यतरं विद्धि मूलं यदरुणप्रभम् । सुकुमारे शिशौ वृद्धे मृदुकोष्ठे च तद्धितम् ॥ मोहयेदाशुकारित्वाच्छयामा कण्ठं क्षिणोत्यपि । तैपण्यात् कर्षति हृत्कण्ठमाशु दोषं हरत्यपि । शस्यते बहुदोषाणां क्रूरकोष्ठाश्च ये नराः॥४॥ गुणवत्यां तयोभूमो जातं मूलं समुद्धरेत् । उपोष्य प्रयतः शुक्ले शुक्लवासाः समाहितः॥ योगजं कर्म। रौक्ष्याचानिलकोपिनी प्रसिद्धा सत्यपि सा प्रिवृता खल्विदानी चिकित्साकाले वाताद्यपढेरोषधैः सह कल्पे वैशेष्यमासाद्य सर्वरोगहरा भवेदिति ॥२॥३॥ गङ्गाधरः-मूलमित्यादि। तस्यास्त्रिताया द्विविधं मूलं श्यामश्चारुणश्च । तत्र श्याममूला त्रिता श्यामा, अरुणमूला त्रिवृता त्रिवृत वेहोच्यते। तयोररुण. प्रमं मूलं मुख्यतरं सुकुमारादिषु हितम्। श्यामा या श्याममूला त्रिवत् साशुकारिखात् कण्ठं क्षिणोति, सेक्ष्ण्यात् हत्कण्ठं कर्षति, दोषमप्याशु हरति । बहु. दोषादीनां नृणां शस्यते चेति ॥ ४॥ गङ्गाधरः–तयोरुपयोगमाह-गुणवत्यामित्यादि। जालसाधारणदेशे गुणवत्यां कृष्णमृत्तिकायां सुवर्णमृत्तिकायां वा भूमावनूषरायां श्मशानादिवर्जितायां जातं मूलं समुद्धरेत्। उपोष्य प्रयतः सन् शुक्लवासाः समाहितः पहौषधप्रयोगेण वातहन्तृत्वमविद्यमानं भवति। कफपित्तहन्तृत्वं विद्यमानमधिकं भवतीति शेयम् । कल्पे वैशेयमिति कल्पनाविशेषम्। सर्वरोगहरेति व्यस्तसमस्तसर्वदोषारधरोग. हरा या ॥३॥ चक्रपाणि:-त्रिवृतयो दमाह-मूलन्तु द्विविमित्यादि। मुख्यतरमिति विरेचनक्रियायामेवाव्यापत्तिकरस्वात् श्रेष्ठतरम् । सुकुमाराः शिशवश्व यद्यपि अविरेचनीया उक्ताः, तथापि तेषां - विधीयमानं विरेचनं हितमिति ज्ञेयम्। मोहयेदित्यादिना श्याममूलाया गुणकर्मणी व्रते, क्षिणोतीति धातुक्षयं कुर्यात् ॥ ४॥ चक्रपाणिः- यद्यपि मदनकल्प एव गुणवमिजातत्वादि सामान्येन भेषजानामुकमेव तथापि गम्भीरानुगतत्वादिविशेषस्य सानु तस्येहामिधाने सति साक्षात् सत् विशिपयरे - For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy