SearchBrowseAboutContactDonate
Page Preview
Page 1331
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobairthong www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Ka चरक संहिता [कृत लेहेऽष्टौ सप्त मांसे च योग इछुरले प्रह। कृतवेधनकल्पेऽस्मिन् पष्टिोमा प्रकोर्तिताः .. इत्यग्निवेशकते तन्त्रो चस्कप्रतिसंस्कृतकल्परकाने . कृतवनकाल्यो नाम षष्ठोऽध्यायः ॥ ६॥ वर्तिकाक्रियाः षट, घृते चैका, अष्टौ लेहाः, सप्त मांसरसे, एक इक्षुरसे। इति षष्टिोंगा इमे ॥९॥ गङ्गाधरः-अध्याचं समापयति-अत्यादि। अग्निवेशकृते तन्ने चरकातिसंस्कृते । अआप्ते तु दृचल-प्रतिसंस्कृत एव च। कल्पस्थाने कृतवेध-कल्पेऽध्याये तु षष्ठके। वद्यगङ्गाधरकृते जल्पकल्पतरौ पुनः। कल्पस्थाने सप्तमे तु स्कन्धेऽध्याय च षष्ठके। कृतवेधमकल्पस्य जल्पशाखा तु षष्ठिका ॥ ६॥ इति वमनयोगाः पञ्चपञ्चाशदुत्तरशतत्र्यमिति ॥ ३५५ ।। पाल्पाणिः-श्वेदकसीमाह-वेडेत्यादि। सिद्धमिति. इक्षुरसैन मिश्रितं ऋतसाधितं. पिबेदित्यर्थः ॥ ८॥९॥ इति महामहोपाध्यायचरकचतुराननश्रीमचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां घरकतात्पर्यटोकायां कल्पस्थानव्याख्यायां कृतवेधनकल्पों नाम षष्ठोऽध्यायः॥६॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy