SearchBrowseAboutContactDonate
Page Preview
Page 946
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६३५ २६श अध्यायः सूत्रस्थानम् । भौमः शारीरश्च। अयमस्मात् परो देशोऽयमस्मात् परतोऽपि परो देश इत्येवं लोके व्यवहियते। भौमदेशे शरीरदेशे च। तथा कालेऽपि व्यवह्रियतेऽयमस्मात् परः कालो वत्सर ऋनुवैत्सरो वेत्येवमादिः प्रातरादिश्च कालो दृश्यते । तथायमस्मादपरः कालः परतः कालादपि परः काल इति। एवं वयसि च युज्यते। यथा इदमस्य वयसः शशवात् परं पोगण्डा पोगण्डग्राचापर कैशोरं यौवनश्चापरमित्येवमादिः। नायं काले व्यवहारः। तस्मिन् हि काले कस्यचिच्छेशवं कस्यचिन पोगण्डा कस्यचि कैशोरमिति । तथा मानेऽपि परखापरखे व्यवहियेते। यथा हन्यहोर्यादिमानं पुरुषस्य बाल्ये इखवात् परं दैध्य यौवनेऽपरश्च ततः परभिति। अयमस्माद इस्वोऽय दीघे इति। एवं पाकेऽपि परवापरखे युज्यते। अयमभ्यवहतस्थानस्य जाठराग्निना पाकात परो रसपाकस्तत्परश्चापरो रक्तक इति। एवमभ्यवहताः पृथुकाः परं पच्यन्तेऽपरश्च लड्डुका इति। तथा वीय्यऽपि परखापरखे व्यव हियेते। आमलकस्य शीतवीर्यात् परं शीतं वीव्यम् । आमनारिकेलोदकस्य ततश्चापरं शीतं वीय्यमितरेपामिति । एवं रसेऽपि परापरखे व्यवहियेते । आमे फले पूव्वम् आम्रः सकपायोऽम्लो रसः परश्वाम्लस्ततः पकस्यापरो रसः । इति । आदिना प्रभावोत्पत्तवादिषु सव्वेषु भावे परखापरखे व्यवहियेते । परखापरखयोस्तु परखापरखाभावः। काव्यगुण काव्यगुणाभाववत् । प्रकृतिभूतो हि गुणो परखापरखे काव्यगुणेष्वपि वर्तते । तस्मान्मानपाकवीय्यरसादिषु युज्यते। परापरसादयः प्रकृतिभूतगुणा न काट्यगुणकम्सु प्रति पिता इति। “यत्राश्रिताः कम्मेगुणाः कारणं समवापि या” इत्युक्तमा कार्यद्रव्यस्यैव कर्मगुणाश्रयत्वम् उक्तम् न तु काय्ये गुणस्य गुणाथ यवमुक्तमिति। अथ युक्तिं लक्षयतियुक्तिस्वित्यादि। युक्तिस्तु योजना नाम सा या तु युज्यते, युज्यते इति योजना युक्तिरुच्यते। यत्र यद् याद्रप्येण योग्यं भवति तत्र तस्य तादृप्येण योगो युक्तिने तु तकः। तस्य प्रमाणवेन बुद्धि विशेफ्वात् । इयं हि तके. पूविका योजना न बुद्धिः। न चैपा युक्तिः संयोगादिष्वन्तर्भवति। युक्त्या स्तरुणं परम्, अपरमितरत् ; मानञ्च शरीरस्य यथा वक्ष्यमाणं शारीरे परं, ततोऽन्यदपरम् । पाकवीर्यरसास्तु ये यस्य योगिनस्ते तं प्रति पराः, अयौगिकास्त्वपराः ; 'आदि'ग्रहणात् प्रकृतिवलादीनां ग्रहणं ; किंवा परत्वापरत्वे वैशेशिकोक्त ज्ञेये,. तत्र देशापेक्षया सन्निकृष्टदेशसम्बन्धिनमपेक्ष्य विदूरदेशसम्बन्धिनः परत्वं, सन्निकृष्टदेशसम्बन्धिनि चापरत्वम् स्यात् ; एवं सन्निकृष्टविप्रकृष्टकालापेक्षया च स्थविरे परत्वं यूनि चापरत्वं स्यात् ; वयःप्रभृतिषु परत्वापरत्वं For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy