SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११श अध्यायः सूत्रस्थानम् । ५४६ जातिस्मरणम्, इहागमनमितश्चातानाञ्च भूतानां, समदर्शने प्रियाप्रियत्वम् । ___ अत एवानुमीयते यत् तत् स्वकृतमपरिहार्य्यमविनाशि पौवदेहिकं देवसंज्ञकमानुवन्धिकं कर्म। तस्यैतत् फल मितश्चान्यद्भविष्यतीति फलाद्वीजमनुमीयते, फलश्च वीजात् । फल भवति। तत्र कारणं पोर्चदेहिकं कर्म, विशेषः इहाकृतस्य कर्मणः फलमन्यच्च दृश्यते । मेधा कचित् कर्मणि पुसोऽशुभे वा शुभे वा कचिच्च कर्मण्यमेधा कस्यचित् सर्वस्य न तथा। तत्र हेतुः पौव्वदैहिकं कम्मव । कस्य च पुसो जातिस्मरणं पूर्वजन्मवृत्तान्तस्मृतिवत्तते। भूतानामितश्च्युतानाच पुनरिहागमनं स्वस्यापि पुनरागमनं येन स्मरति तज्जातिस्मरणं कस्यचिद् कृश्यते। तत् तु शुभकर्मकृतमनोदोषरजस्तमोनिवृत्तौ सत्यां जायते। तन्न जातमात्रशिशोः सम्भवति । एवं समदर्शने वस्तुनि कचिदेकस्य प्रियवमन्यत्र अप्रियखमन्यस्य तत्राप्रियखमन्यत्र प्रियखमिति। तत्र कारणमिहाकृतं कम्मेव इति। तस्मादस्त्यात्मा नित्यः संसारी कर्ता यः कर्म करोति। तस्य च फलमुपभुङ्क्त। नस्मादस्ति पुनर्भव इति प्रत्यक्षेणोपलभ्यते । ___ अथानुमाननाप्युपलभ्यते, तदाह ----अत एवानुमीयत इत्यादि। मातापित्रोवि-सदृशान्यपत्यानीत्यादिभ्यः समदशेने प्रियाप्रियवमित्यन्तेभ्यो लिङ्गेभ्योऽनुमीयते तत् । यत् तत् स्वकृतमपरिहाय्यं भोगाते चाविनाशि पौर्वदैहिक पूर्वजन्मनि कृतं देवसंज्ञकं देवं दिष्टं भाग्यमित्यादिसंज्ञमात्मनि नित्यमानुबन्धिकं कर्म । तस्य यस्यैतत् फलं मातापित्रोवि-सदृशापत्यादिकं फलमिति फलेन वीजं वत्तेमानं दैवमात्मानुबन्धमनुमीयते। इतश्चान्यत् फलं पुनर्जन्म स्मरणं जातिस्मरणं, तदेव स्मरणं दर्शयति----इहागमनमितश्च्युतानामिति, इह कुले जातोऽस्मि, इतश्च कुलादागतोऽस्मीत्येवमाकारं जातिस्मरणमित्यर्थः ; यदि वा, इह जन्मनि च्युतानामिह जन्मनि पुनरागमनम्, अनेन च, भ्रान्त्या यमपुरुषै तस्य पुनरागमनं दृश्यते। समदर्शने तुल्याकारे क्वचित् पुरुषे प्रियत्वं क्वचित् पुनरप्रियत्वमिति समदर्शने प्रियाप्रिय स्वम्। अत्र चावान्तरानुमानभेदो विस्तरभयान्न दर्शितः। एवं प्रत्यक्षेण लिङ्गग्रहणं दर्शयित्वानुमानमाह---अत एवेत्यादि । स्वकृतमात्मना कृतम्, अविनाशीत्युपभोगं विनाऽविनाशि, पौर्वदेहिक पूर्व कृतं, जन्मान्तराण्यनुगच्छतीत्यानुबन्धिकम्, एतत् · फलमिति विसदृशापयोत्पादादिफलम्, एतच्च For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy